चि ధాతు రూపాలు - चिञ् चयने - चुरादिः - కర్తరి ప్రయోగం పరస్మై పద


 
 

లట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లిట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లోట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

విధిలిఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

ఆశీర్లిఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
चपयति / चययति
चपयतः / चययतः
चपयन्ति / चययन्ति
మధ్యమ
चपयसि / चययसि
चपयथः / चययथः
चपयथ / चययथ
ఉత్తమ
चपयामि / चययामि
चपयावः / चययावः
चपयामः / चययामः
 

లిట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
चपयाञ्चकार / चपयांचकार / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चकार / चययांचकार / चययाम्बभूव / चययांबभूव / चययामास
चपयाञ्चक्रतुः / चपयांचक्रतुः / चपयाम्बभूवतुः / चपयांबभूवतुः / चपयामासतुः / चययाञ्चक्रतुः / चययांचक्रतुः / चययाम्बभूवतुः / चययांबभूवतुः / चययामासतुः
चपयाञ्चक्रुः / चपयांचक्रुः / चपयाम्बभूवुः / चपयांबभूवुः / चपयामासुः / चययाञ्चक्रुः / चययांचक्रुः / चययाम्बभूवुः / चययांबभूवुः / चययामासुः
మధ్యమ
चपयाञ्चकर्थ / चपयांचकर्थ / चपयाम्बभूविथ / चपयांबभूविथ / चपयामासिथ / चययाञ्चकर्थ / चययांचकर्थ / चययाम्बभूविथ / चययांबभूविथ / चययामासिथ
चपयाञ्चक्रथुः / चपयांचक्रथुः / चपयाम्बभूवथुः / चपयांबभूवथुः / चपयामासथुः / चययाञ्चक्रथुः / चययांचक्रथुः / चययाम्बभूवथुः / चययांबभूवथुः / चययामासथुः
चपयाञ्चक्र / चपयांचक्र / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चक्र / चययांचक्र / चययाम्बभूव / चययांबभूव / चययामास
ఉత్తమ
चपयाञ्चकर / चपयांचकर / चपयाञ्चकार / चपयांचकार / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चकर / चययांचकर / चययाञ्चकार / चययांचकार / चययाम्बभूव / चययांबभूव / चययामास
चपयाञ्चकृव / चपयांचकृव / चपयाम्बभूविव / चपयांबभूविव / चपयामासिव / चययाञ्चकृव / चययांचकृव / चययाम्बभूविव / चययांबभूविव / चययामासिव
चपयाञ्चकृम / चपयांचकृम / चपयाम्बभूविम / चपयांबभूविम / चपयामासिम / चययाञ्चकृम / चययांचकृम / चययाम्बभूविम / चययांबभूविम / चययामासिम
 

లుట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
चपयिता / चययिता
चपयितारौ / चययितारौ
चपयितारः / चययितारः
మధ్యమ
चपयितासि / चययितासि
चपयितास्थः / चययितास्थः
चपयितास्थ / चययितास्थ
ఉత్తమ
चपयितास्मि / चययितास्मि
चपयितास्वः / चययितास्वः
चपयितास्मः / चययितास्मः
 

లృట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
चपयिष्यति / चययिष्यति
चपयिष्यतः / चययिष्यतः
चपयिष्यन्ति / चययिष्यन्ति
మధ్యమ
चपयिष्यसि / चययिष्यसि
चपयिष्यथः / चययिष्यथः
चपयिष्यथ / चययिष्यथ
ఉత్తమ
चपयिष्यामि / चययिष्यामि
चपयिष्यावः / चययिष्यावः
चपयिष्यामः / चययिष्यामः
 

లోట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
चपयतात् / चपयताद् / चपयतु / चययतात् / चययताद् / चययतु
चपयताम् / चययताम्
चपयन्तु / चययन्तु
మధ్యమ
चपयतात् / चपयताद् / चपय / चययतात् / चययताद् / चयय
चपयतम् / चययतम्
चपयत / चययत
ఉత్తమ
चपयानि / चययानि
चपयाव / चययाव
चपयाम / चययाम
 

లఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अचपयत् / अचपयद् / अचययत् / अचययद्
अचपयताम् / अचययताम्
अचपयन् / अचययन्
మధ్యమ
अचपयः / अचययः
अचपयतम् / अचययतम्
अचपयत / अचययत
ఉత్తమ
अचपयम् / अचययम्
अचपयाव / अचययाव
अचपयाम / अचययाम
 

విధిలిఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
चपयेत् / चपयेद् / चययेत् / चययेद्
चपयेताम् / चययेताम्
चपयेयुः / चययेयुः
మధ్యమ
चपयेः / चययेः
चपयेतम् / चययेतम्
चपयेत / चययेत
ఉత్తమ
चपयेयम् / चययेयम्
चपयेव / चययेव
चपयेम / चययेम
 

ఆశీర్లిఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
चप्यात् / चप्याद् / चय्यात् / चय्याद्
चप्यास्ताम् / चय्यास्ताम्
चप्यासुः / चय्यासुः
మధ్యమ
चप्याः / चय्याः
चप्यास्तम् / चय्यास्तम्
चप्यास्त / चय्यास्त
ఉత్తమ
चप्यासम् / चय्यासम्
चप्यास्व / चय्यास्व
चप्यास्म / चय्यास्म
 

లుఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अचीचपत् / अचीचपद् / अचीचयत् / अचीचयद्
अचीचपताम् / अचीचयताम्
अचीचपन् / अचीचयन्
మధ్యమ
अचीचपः / अचीचयः
अचीचपतम् / अचीचयतम्
अचीचपत / अचीचयत
ఉత్తమ
अचीचपम् / अचीचयम्
अचीचपाव / अचीचयाव
अचीचपाम / अचीचयाम
 

లృఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अचपयिष्यत् / अचपयिष्यद् / अचययिष्यत् / अचययिष्यद्
अचपयिष्यताम् / अचययिष्यताम्
अचपयिष्यन् / अचययिष्यन्
మధ్యమ
अचपयिष्यः / अचययिष्यः
अचपयिष्यतम् / अचययिष्यतम्
अचपयिष्यत / अचययिष्यत
ఉత్తమ
अचपयिष्यम् / अचययिष्यम्
अचपयिष्याव / अचययिष्याव
अचपयिष्याम / अचययिष्याम