गुप् ధాతు రూపాలు - కర్తరి ప్రయోగం ఆశీర్లిఙ్ లకార ఆత్మనే పద

गुपँ गोपने - भ्वादिः

 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
जुगुप्सिषीष्ट / गोपिषीष्ट
जुगुप्सिषीयास्ताम् / गोपिषीयास्ताम्
जुगुप्सिषीरन् / गोपिषीरन्
మధ్యమ
जुगुप्सिषीष्ठाः / गोपिषीष्ठाः
जुगुप्सिषीयास्थाम् / गोपिषीयास्थाम्
जुगुप्सिषीध्वम् / गोपिषीध्वम्
ఉత్తమ
जुगुप्सिषीय / गोपिषीय
जुगुप्सिषीवहि / गोपिषीवहि
जुगुप्सिषीमहि / गोपिषीमहि