गुप् ధాతు రూపాలు - गुपँ भाषार्थः - चुरादिः - కర్తరి ప్రయోగం


 
 

లట్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లట్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లిట్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లిట్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుట్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుట్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృట్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృట్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లోట్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లోట్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లఙ్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లఙ్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

విధిలిఙ్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

విధిలిఙ్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

ఆశీర్లిఙ్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

ఆశీర్లిఙ్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుఙ్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుఙ్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృఙ్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృఙ్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లట్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
गोपयति / गोपति
गोपयतः / गोपतः
गोपयन्ति / गोपन्ति
మధ్యమ
गोपयसि / गोपसि
गोपयथः / गोपथः
गोपयथ / गोपथ
ఉత్తమ
गोपयामि / गोपामि
गोपयावः / गोपावः
गोपयामः / गोपामः
 

లట్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
गोपयते / गोपते
गोपयेते / गोपेते
गोपयन्ते / गोपन्ते
మధ్యమ
गोपयसे / गोपसे
गोपयेथे / गोपेथे
गोपयध्वे / गोपध्वे
ఉత్తమ
गोपये / गोपे
गोपयावहे / गोपावहे
गोपयामहे / गोपामहे
 

లిట్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
गोपयाञ्चकार / गोपयांचकार / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगोप
गोपयाञ्चक्रतुः / गोपयांचक्रतुः / गोपयाम्बभूवतुः / गोपयांबभूवतुः / गोपयामासतुः / जुगुपतुः
गोपयाञ्चक्रुः / गोपयांचक्रुः / गोपयाम्बभूवुः / गोपयांबभूवुः / गोपयामासुः / जुगुपुः
మధ్యమ
गोपयाञ्चकर्थ / गोपयांचकर्थ / गोपयाम्बभूविथ / गोपयांबभूविथ / गोपयामासिथ / जुगोपिथ
गोपयाञ्चक्रथुः / गोपयांचक्रथुः / गोपयाम्बभूवथुः / गोपयांबभूवथुः / गोपयामासथुः / जुगुपथुः
गोपयाञ्चक्र / गोपयांचक्र / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगुप
ఉత్తమ
गोपयाञ्चकर / गोपयांचकर / गोपयाञ्चकार / गोपयांचकार / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगोप
गोपयाञ्चकृव / गोपयांचकृव / गोपयाम्बभूविव / गोपयांबभूविव / गोपयामासिव / जुगुपिव
गोपयाञ्चकृम / गोपयांचकृम / गोपयाम्बभूविम / गोपयांबभूविम / गोपयामासिम / जुगुपिम
 

లిట్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
गोपयाञ्चक्रे / गोपयांचक्रे / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगुपे
गोपयाञ्चक्राते / गोपयांचक्राते / गोपयाम्बभूवतुः / गोपयांबभूवतुः / गोपयामासतुः / जुगुपाते
गोपयाञ्चक्रिरे / गोपयांचक्रिरे / गोपयाम्बभूवुः / गोपयांबभूवुः / गोपयामासुः / जुगुपिरे
మధ్యమ
गोपयाञ्चकृषे / गोपयांचकृषे / गोपयाम्बभूविथ / गोपयांबभूविथ / गोपयामासिथ / जुगुपिषे
गोपयाञ्चक्राथे / गोपयांचक्राथे / गोपयाम्बभूवथुः / गोपयांबभूवथुः / गोपयामासथुः / जुगुपाथे
गोपयाञ्चकृढ्वे / गोपयांचकृढ्वे / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगुपिध्वे
ఉత్తమ
गोपयाञ्चक्रे / गोपयांचक्रे / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगुपे
गोपयाञ्चकृवहे / गोपयांचकृवहे / गोपयाम्बभूविव / गोपयांबभूविव / गोपयामासिव / जुगुपिवहे
गोपयाञ्चकृमहे / गोपयांचकृमहे / गोपयाम्बभूविम / गोपयांबभूविम / गोपयामासिम / जुगुपिमहे
 

లుట్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
गोपयिता / गोपिता
गोपयितारौ / गोपितारौ
गोपयितारः / गोपितारः
మధ్యమ
गोपयितासि / गोपितासि
गोपयितास्थः / गोपितास्थः
गोपयितास्थ / गोपितास्थ
ఉత్తమ
गोपयितास्मि / गोपितास्मि
गोपयितास्वः / गोपितास्वः
गोपयितास्मः / गोपितास्मः
 

లుట్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
गोपयिता / गोपिता
गोपयितारौ / गोपितारौ
गोपयितारः / गोपितारः
మధ్యమ
गोपयितासे / गोपितासे
गोपयितासाथे / गोपितासाथे
गोपयिताध्वे / गोपिताध्वे
ఉత్తమ
गोपयिताहे / गोपिताहे
गोपयितास्वहे / गोपितास्वहे
गोपयितास्महे / गोपितास्महे
 

లృట్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
गोपयिष्यति / गोपिष्यति
गोपयिष्यतः / गोपिष्यतः
गोपयिष्यन्ति / गोपिष्यन्ति
మధ్యమ
गोपयिष्यसि / गोपिष्यसि
गोपयिष्यथः / गोपिष्यथः
गोपयिष्यथ / गोपिष्यथ
ఉత్తమ
गोपयिष्यामि / गोपिष्यामि
गोपयिष्यावः / गोपिष्यावः
गोपयिष्यामः / गोपिष्यामः
 

లృట్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
गोपयिष्यते / गोपिष्यते
गोपयिष्येते / गोपिष्येते
गोपयिष्यन्ते / गोपिष्यन्ते
మధ్యమ
गोपयिष्यसे / गोपिष्यसे
गोपयिष्येथे / गोपिष्येथे
गोपयिष्यध्वे / गोपिष्यध्वे
ఉత్తమ
गोपयिष्ये / गोपिष्ये
गोपयिष्यावहे / गोपिष्यावहे
गोपयिष्यामहे / गोपिष्यामहे
 

లోట్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
गोपयतात् / गोपयताद् / गोपयतु / गोपतात् / गोपताद् / गोपतु
गोपयताम् / गोपताम्
गोपयन्तु / गोपन्तु
మధ్యమ
गोपयतात् / गोपयताद् / गोपय / गोपतात् / गोपताद् / गोप
गोपयतम् / गोपतम्
गोपयत / गोपत
ఉత్తమ
गोपयानि / गोपानि
गोपयाव / गोपाव
गोपयाम / गोपाम
 

లోట్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
गोपयताम् / गोपताम्
गोपयेताम् / गोपेताम्
गोपयन्ताम् / गोपन्ताम्
మధ్యమ
गोपयस्व / गोपस्व
गोपयेथाम् / गोपेथाम्
गोपयध्वम् / गोपध्वम्
ఉత్తమ
गोपयै / गोपै
गोपयावहै / गोपावहै
गोपयामहै / गोपामहै
 

లఙ్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अगोपयत् / अगोपयद् / अगोपत् / अगोपद्
अगोपयताम् / अगोपताम्
अगोपयन् / अगोपन्
మధ్యమ
अगोपयः / अगोपः
अगोपयतम् / अगोपतम्
अगोपयत / अगोपत
ఉత్తమ
अगोपयम् / अगोपम्
अगोपयाव / अगोपाव
अगोपयाम / अगोपाम
 

లఙ్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अगोपयत / अगोपत
अगोपयेताम् / अगोपेताम्
अगोपयन्त / अगोपन्त
మధ్యమ
अगोपयथाः / अगोपथाः
अगोपयेथाम् / अगोपेथाम्
अगोपयध्वम् / अगोपध्वम्
ఉత్తమ
अगोपये / अगोपे
अगोपयावहि / अगोपावहि
अगोपयामहि / अगोपामहि
 

విధిలిఙ్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
गोपयेत् / गोपयेद् / गोपेत् / गोपेद्
गोपयेताम् / गोपेताम्
गोपयेयुः / गोपेयुः
మధ్యమ
गोपयेः / गोपेः
गोपयेतम् / गोपेतम्
गोपयेत / गोपेत
ఉత్తమ
गोपयेयम् / गोपेयम्
गोपयेव / गोपेव
गोपयेम / गोपेम
 

విధిలిఙ్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
गोपयेत / गोपेत
गोपयेयाताम् / गोपेयाताम्
गोपयेरन् / गोपेरन्
మధ్యమ
गोपयेथाः / गोपेथाः
गोपयेयाथाम् / गोपेयाथाम्
गोपयेध्वम् / गोपेध्वम्
ఉత్తమ
गोपयेय / गोपेय
गोपयेवहि / गोपेवहि
गोपयेमहि / गोपेमहि
 

ఆశీర్లిఙ్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
गोप्यात् / गोप्याद् / गुप्यात् / गुप्याद्
गोप्यास्ताम् / गुप्यास्ताम्
गोप्यासुः / गुप्यासुः
మధ్యమ
गोप्याः / गुप्याः
गोप्यास्तम् / गुप्यास्तम्
गोप्यास्त / गुप्यास्त
ఉత్తమ
गोप्यासम् / गुप्यासम्
गोप्यास्व / गुप्यास्व
गोप्यास्म / गुप्यास्म
 

ఆశీర్లిఙ్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
गोपयिषीष्ट / गोपिषीष्ट
गोपयिषीयास्ताम् / गोपिषीयास्ताम्
गोपयिषीरन् / गोपिषीरन्
మధ్యమ
गोपयिषीष्ठाः / गोपिषीष्ठाः
गोपयिषीयास्थाम् / गोपिषीयास्थाम्
गोपयिषीढ्वम् / गोपयिषीध्वम् / गोपिषीध्वम्
ఉత్తమ
गोपयिषीय / गोपिषीय
गोपयिषीवहि / गोपिषीवहि
गोपयिषीमहि / गोपिषीमहि
 

లుఙ్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अजूगुपत् / अजूगुपद् / अगोपीत् / अगोपीद्
अजूगुपताम् / अगोपिष्टाम्
अजूगुपन् / अगोपिषुः
మధ్యమ
अजूगुपः / अगोपीः
अजूगुपतम् / अगोपिष्टम्
अजूगुपत / अगोपिष्ट
ఉత్తమ
अजूगुपम् / अगोपिषम्
अजूगुपाव / अगोपिष्व
अजूगुपाम / अगोपिष्म
 

లుఙ్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अजूगुपत / अगोपिष्ट
अजूगुपेताम् / अगोपिषाताम्
अजूगुपन्त / अगोपिषत
మధ్యమ
अजूगुपथाः / अगोपिष्ठाः
अजूगुपेथाम् / अगोपिषाथाम्
अजूगुपध्वम् / अगोपिढ्वम्
ఉత్తమ
अजूगुपे / अगोपिषि
अजूगुपावहि / अगोपिष्वहि
अजूगुपामहि / अगोपिष्महि
 

లృఙ్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अगोपयिष्यत् / अगोपयिष्यद् / अगोपिष्यत् / अगोपिष्यद्
अगोपयिष्यताम् / अगोपिष्यताम्
अगोपयिष्यन् / अगोपिष्यन्
మధ్యమ
अगोपयिष्यः / अगोपिष्यः
अगोपयिष्यतम् / अगोपिष्यतम्
अगोपयिष्यत / अगोपिष्यत
ఉత్తమ
अगोपयिष्यम् / अगोपिष्यम्
अगोपयिष्याव / अगोपिष्याव
अगोपयिष्याम / अगोपिष्याम
 

లృఙ్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अगोपयिष्यत / अगोपिष्यत
अगोपयिष्येताम् / अगोपिष्येताम्
अगोपयिष्यन्त / अगोपिष्यन्त
మధ్యమ
अगोपयिष्यथाः / अगोपिष्यथाः
अगोपयिष्येथाम् / अगोपिष्येथाम्
अगोपयिष्यध्वम् / अगोपिष्यध्वम्
ఉత్తమ
अगोपयिष्ये / अगोपिष्ये
अगोपयिष्यावहि / अगोपिष्यावहि
अगोपयिष्यामहि / अगोपिष्यामहि