क्लिन्द् ధాతు రూపాలు - क्लिदिँ परिदेवने - भ्वादिः - లఙ్ లకార
కర్తరి ప్రయోగం పరస్మై పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్మణి ప్రయోగం ఆత్మనే పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్తరి ప్రయోగం పరస్మై పద
ఏక.
ద్వి.
బహు.
ప్రథమ
अक्लिन्दत् / अक्लिन्दद्
अक्लिन्दताम्
अक्लिन्दन्
మధ్యమ
अक्लिन्दः
अक्लिन्दतम्
अक्लिन्दत
ఉత్తమ
अक्लिन्दम्
अक्लिन्दाव
अक्लिन्दाम
కర్మణి ప్రయోగం ఆత్మనే పద
ఏక.
ద్వి.
బహు.
ప్రథమ
अक्लिन्द्यत
अक्लिन्द्येताम्
अक्लिन्द्यन्त
మధ్యమ
अक्लिन्द्यथाः
अक्लिन्द्येथाम्
अक्लिन्द्यध्वम्
ఉత్తమ
अक्लिन्द्ये
अक्लिन्द्यावहि
अक्लिन्द्यामहि
సనాది ప్రత్యయాలు
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ఉపసర్గలు