क्लिन्द् ధాతు రూపాలు - क्लिदिँ परिदेवने - भ्वादिः - కర్తరి ప్రయోగం లృఙ్ లకార ఆత్మనే పద


 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
अक्लिन्दिष्यत
अक्लिन्दिष्येताम्
अक्लिन्दिष्यन्त
మధ్యమ
अक्लिन्दिष्यथाः
अक्लिन्दिष्येथाम्
अक्लिन्दिष्यध्वम्
ఉత్తమ
अक्लिन्दिष्ये
अक्लिन्दिष्यावहि
अक्लिन्दिष्यामहि