क्लन्द् ధాతు రూపాలు - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - కర్తరి ప్రయోగం లృఙ్ లకార పరస్మై పద


 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
अक्लन्दिष्यत् / अक्लन्दिष्यद्
अक्लन्दिष्यताम्
अक्लन्दिष्यन्
మధ్యమ
अक्लन्दिष्यः
अक्लन्दिष्यतम्
अक्लन्दिष्यत
ఉత్తమ
अक्लन्दिष्यम्
अक्लन्दिष्याव
अक्लन्दिष्याम