क्रम् ధాతు రూపాలు - కర్తరి ప్రయోగం లట్ లకార పరస్మై పద

क्रमुँ पादविक्षेपे - भ्वादिः

 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
क्राम्यति / क्रामति
क्राम्यतः / क्रामतः
क्राम्यन्ति / क्रामन्ति
మధ్యమ
क्राम्यसि / क्रामसि
क्राम्यथः / क्रामथः
क्राम्यथ / क्रामथ
ఉత్తమ
क्राम्यामि / क्रामामि
क्राम्यावः / क्रामावः
क्राम्यामः / क्रामामः