क्रन्द् ధాతు రూపాలు - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - కర్మణి ప్రయోగం లఙ్ లకార ఆత్మనే పద


 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
अक्रन्द्यत
अक्रन्द्येताम्
अक्रन्द्यन्त
మధ్యమ
अक्रन्द्यथाः
अक्रन्द्येथाम्
अक्रन्द्यध्वम्
ఉత్తమ
अक्रन्द्ये
अक्रन्द्यावहि
अक्रन्द्यामहि