ओख् ధాతు రూపాలు - ओखृँ शोषणालमर्थ्योः - भ्वादिः - కర్తరి ప్రయోగం లిట్ లకార పరస్మై పద


 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
ओखाञ्चकार / ओखांचकार / ओखाम्बभूव / ओखांबभूव / ओखामास
ओखाञ्चक्रतुः / ओखांचक्रतुः / ओखाम्बभूवतुः / ओखांबभूवतुः / ओखामासतुः
ओखाञ्चक्रुः / ओखांचक्रुः / ओखाम्बभूवुः / ओखांबभूवुः / ओखामासुः
మధ్యమ
ओखाञ्चकर्थ / ओखांचकर्थ / ओखाम्बभूविथ / ओखांबभूविथ / ओखामासिथ
ओखाञ्चक्रथुः / ओखांचक्रथुः / ओखाम्बभूवथुः / ओखांबभूवथुः / ओखामासथुः
ओखाञ्चक्र / ओखांचक्र / ओखाम्बभूव / ओखांबभूव / ओखामास
ఉత్తమ
ओखाञ्चकर / ओखांचकर / ओखाञ्चकार / ओखांचकार / ओखाम्बभूव / ओखांबभूव / ओखामास
ओखाञ्चकृव / ओखांचकृव / ओखाम्बभूविव / ओखांबभूविव / ओखामासिव
ओखाञ्चकृम / ओखांचकृम / ओखाम्बभूविम / ओखांबभूविम / ओखामासिम