अव + दंश् + यङ्लुक् + णिच् ధాతు రూపాలు - కర్తరి ప్రయోగం లిట్ లకార పరస్మై పద

दंशँ दशने - भ्वादिः

 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
अवदन्दाशयांचकार / अवदंदाशयाञ्चकार / अवदंदाशयांचकार / अवदन्दाशयांबभूव / अवदंदाशयाम्बभूव / अवदंदाशयांबभूव / अवदन्दाशयामास / अवदंदाशयामास
अवदन्दाशयांचक्रतुः / अवदंदाशयाञ्चक्रतुः / अवदंदाशयांचक्रतुः / अवदन्दाशयांबभूवतुः / अवदंदाशयाम्बभूवतुः / अवदंदाशयांबभूवतुः / अवदन्दाशयामासतुः / अवदंदाशयामासतुः
अवदन्दाशयांचक्रुः / अवदंदाशयाञ्चक्रुः / अवदंदाशयांचक्रुः / अवदन्दाशयांबभूवुः / अवदंदाशयाम्बभूवुः / अवदंदाशयांबभूवुः / अवदन्दाशयामासुः / अवदंदाशयामासुः
మధ్యమ
अवदन्दाशयांचकर्थ / अवदंदाशयाञ्चकर्थ / अवदंदाशयांचकर्थ / अवदन्दाशयांबभूविथ / अवदंदाशयाम्बभूविथ / अवदंदाशयांबभूविथ / अवदन्दाशयामासिथ / अवदंदाशयामासिथ
अवदन्दाशयांचक्रथुः / अवदंदाशयाञ्चक्रथुः / अवदंदाशयांचक्रथुः / अवदन्दाशयांबभूवथुः / अवदंदाशयाम्बभूवथुः / अवदंदाशयांबभूवथुः / अवदन्दाशयामासथुः / अवदंदाशयामासथुः
अवदन्दाशयांचक्र / अवदंदाशयाञ्चक्र / अवदंदाशयांचक्र / अवदन्दाशयांबभूव / अवदंदाशयाम्बभूव / अवदंदाशयांबभूव / अवदन्दाशयामास / अवदंदाशयामास
ఉత్తమ
अवदन्दाशयांचकर / अवदंदाशयाञ्चकर / अवदंदाशयांचकर / अवदन्दाशयांचकार / अवदंदाशयाञ्चकार / अवदंदाशयांचकार / अवदन्दाशयांबभूव / अवदंदाशयाम्बभूव / अवदंदाशयांबभूव / अवदन्दाशयामास / अवदंदाशयामास
अवदन्दाशयांचकृव / अवदंदाशयाञ्चकृव / अवदंदाशयांचकृव / अवदन्दाशयांबभूविव / अवदंदाशयाम्बभूविव / अवदंदाशयांबभूविव / अवदन्दाशयामासिव / अवदंदाशयामासिव
अवदन्दाशयांचकृम / अवदंदाशयाञ्चकृम / अवदंदाशयांचकृम / अवदन्दाशयांबभूविम / अवदंदाशयाम्बभूविम / अवदंदाशयांबभूविम / अवदन्दाशयामासिम / अवदंदाशयामासिम