अभि + आङ् + ख्या + यङ्लुक् ధాతు రూపాలు - ఆశీర్లిఙ్ లకార
ख्या प्रकथने - अदादिः
కర్తరి ప్రయోగం పరస్మై పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్మణి ప్రయోగం ఆత్మనే పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్తరి ప్రయోగం పరస్మై పద
ఏక.
ద్వి.
బహు.
ప్రథమ
अभ्याचाख्यायात् / अभ्याचाख्यायाद्
अभ्याचाख्यायास्ताम्
अभ्याचाख्यायासुः
మధ్యమ
अभ्याचाख्यायाः
अभ्याचाख्यायास्तम्
अभ्याचाख्यायास्त
ఉత్తమ
अभ्याचाख्यायासम्
अभ्याचाख्यायास्व
अभ्याचाख्यायास्म
కర్మణి ప్రయోగం ఆత్మనే పద
ఏక.
ద్వి.
బహు.
ప్రథమ
अभ्याचाख्यायिषीष्ट / अभ्याचाख्यिषीष्ट
अभ्याचाख्यायिषीयास्ताम् / अभ्याचाख्यिषीयास्ताम्
अभ्याचाख्यायिषीरन् / अभ्याचाख्यिषीरन्
మధ్యమ
अभ्याचाख्यायिषीष्ठाः / अभ्याचाख्यिषीष्ठाः
अभ्याचाख्यायिषीयास्थाम् / अभ्याचाख्यिषीयास्थाम्
अभ्याचाख्यायिषीढ्वम् / अभ्याचाख्यायिषीध्वम् / अभ्याचाख्यिषीढ्वम् / अभ्याचाख्यिषीध्वम्
ఉత్తమ
अभ्याचाख्यायिषीय / अभ्याचाख्यिषीय
अभ्याचाख्यायिषीवहि / अभ्याचाख्यिषीवहि
अभ्याचाख्यायिषीमहि / अभ्याचाख्यिषीमहि
సనాది ప్రత్యయాలు
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ఉపసర్గలు
अनु + आङ्
अनु + वि + आङ्
अनु + सम्
अभि + आङ्
उत् + आङ्
उप + आङ्
उप + सम्
निर् + उप + आङ्
परि + सम्
प्र + सम्
प्रति + आङ्
प्रति + सम्
वि + आङ्
सम् + आङ्