अन्ध ధాతు రూపాలు - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - కర్తరి ప్రయోగం లృఙ్ లకార ఆత్మనే పద


 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
आन्धयिष्यत / आन्धिष्यत
आन्धयिष्येताम् / आन्धिष्येताम्
आन्धयिष्यन्त / आन्धिष्यन्त
మధ్యమ
आन्धयिष्यथाः / आन्धिष्यथाः
आन्धयिष्येथाम् / आन्धिष्येथाम्
आन्धयिष्यध्वम् / आन्धिष्यध्वम्
ఉత్తమ
आन्धयिष्ये / आन्धिष्ये
आन्धयिष्यावहि / आन्धिष्यावहि
आन्धयिष्यामहि / आन्धिष्यामहि