अञ्ज् ధాతు రూపాలు - अञ्जूँ व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु - रुधादिः - కర్తరి ప్రయోగం లృట్ లకార పరస్మై పద


 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 
ఏక.
ద్వి.
బహు.
ప్రథమ
अञ्जिष्यति / अङ्क्ष्यति
अञ्जिष्यतः / अङ्क्ष्यतः
अञ्जिष्यन्ति / अङ्क्ष्यन्ति
మధ్యమ
अञ्जिष्यसि / अङ्क्ष्यसि
अञ्जिष्यथः / अङ्क्ष्यथः
अञ्जिष्यथ / अङ्क्ष्यथ
ఉత్తమ
अञ्जिष्यामि / अङ्क्ष्यामि
अञ्जिष्यावः / अङ्क्ष्यावः
अञ्जिष्यामः / अङ्क्ष्यामः