हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् जुहोत्यादिः - కర్తరి ప్రయోగం లఙ్ లకార పరస్మై పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
ప్రథమ పురుష  ద్వివచనం
अजुहुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
ప్రథమ పురుష  బహువచనం
अजुहवुः
असुन्वन्
अदुन्वन्
अयुनन्
మధ్యమ పురుష  ఏకవచనం
अजुहोः
असुनोः
अदुनोः
अयुनाः
మధ్యమ పురుష  ద్వివచనం
अजुहुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
మధ్యమ పురుష  బహువచనం
अजुहुत
असुनुत
अदुनुत
अयुनीत
ఉత్తమ పురుష  ఏకవచనం
अजुहवम्
असुनवम्
अदुनवम्
अयुनाम्
ఉత్తమ పురుష  ద్వివచనం
अजुहुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
ఉత్తమ పురుష  బహువచనం
अजुहुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम
ప్రథమ పురుష  ఏకవచనం
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
ప్రథమ పురుష  ద్వివచనం
असुनुताम्
अदुनुताम्
अयुनीताम्
ప్రథమ పురుష  బహువచనం
असुन्वन्
अदुन्वन्
अयुनन्
మధ్యమ పురుష  ఏకవచనం
असुनोः
अदुनोः
अयुनाः
మధ్యమ పురుష  ద్వివచనం
असुनुतम्
अदुनुतम्
अयुनीतम्
మధ్యమ పురుష  బహువచనం
असुनुत
अदुनुत
अयुनीत
ఉత్తమ పురుష  ఏకవచనం
असुनवम्
अदुनवम्
अयुनाम्
ఉత్తమ పురుష  ద్వివచనం
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
ఉత్తమ పురుష  బహువచనం
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम