हद् - हदँ - पुरीषोत्सर्गे भ्वादिः యొక్క వివిధ లకారాల మధ్య పోలిక


 
ప్రథమ  ఏకవచనం
हदते
हद्यते
जहदे
जहदे
हत्ता
हत्ता
हत्स्यते
हत्स्यते
हदताम्
हद्यताम्
अहदत
अहद्यत
हदेत
हद्येत
हत्सीष्ट
हत्सीष्ट
अहत्त
अहादि
अहत्स्यत
अहत्स्यत
ప్రథమ  ద్వివచనం
हदेते
हद्येते
जहदाते
जहदाते
हत्तारौ
हत्तारौ
हत्स्येते
हत्स्येते
हदेताम्
हद्येताम्
अहदेताम्
अहद्येताम्
हदेयाताम्
हद्येयाताम्
हत्सीयास्ताम्
हत्सीयास्ताम्
अहत्साताम्
अहत्साताम्
अहत्स्येताम्
अहत्स्येताम्
ప్రథమ  బహువచనం
हदन्ते
हद्यन्ते
जहदिरे
जहदिरे
हत्तारः
हत्तारः
हत्स्यन्ते
हत्स्यन्ते
हदन्ताम्
हद्यन्ताम्
अहदन्त
अहद्यन्त
हदेरन्
हद्येरन्
हत्सीरन्
हत्सीरन्
अहत्सत
अहत्सत
अहत्स्यन्त
अहत्स्यन्त
మధ్యమ  ఏకవచనం
हदसे
हद्यसे
जहदिषे
जहदिषे
हत्तासे
हत्तासे
हत्स्यसे
हत्स्यसे
हदस्व
हद्यस्व
अहदथाः
अहद्यथाः
हदेथाः
हद्येथाः
हत्सीष्ठाः
हत्सीष्ठाः
अहत्थाः
अहत्थाः
अहत्स्यथाः
अहत्स्यथाः
మధ్యమ  ద్వివచనం
हदेथे
हद्येथे
जहदाथे
जहदाथे
हत्तासाथे
हत्तासाथे
हत्स्येथे
हत्स्येथे
हदेथाम्
हद्येथाम्
अहदेथाम्
अहद्येथाम्
हदेयाथाम्
हद्येयाथाम्
हत्सीयास्थाम्
हत्सीयास्थाम्
अहत्साथाम्
अहत्साथाम्
अहत्स्येथाम्
अहत्स्येथाम्
మధ్యమ  బహువచనం
हदध्वे
हद्यध्वे
जहदिध्वे
जहदिध्वे
हत्ताध्वे
हत्ताध्वे
हत्स्यध्वे
हत्स्यध्वे
हदध्वम्
हद्यध्वम्
अहदध्वम्
अहद्यध्वम्
हदेध्वम्
हद्येध्वम्
हत्सीध्वम्
हत्सीध्वम्
अहद्ध्वम्
अहद्ध्वम्
अहत्स्यध्वम्
अहत्स्यध्वम्
ఉత్తమ  ఏకవచనం
हदे
हद्ये
जहदे
जहदे
हत्ताहे
हत्ताहे
हत्स्ये
हत्स्ये
हदै
हद्यै
अहदे
अहद्ये
हदेय
हद्येय
हत्सीय
हत्सीय
अहत्सि
अहत्सि
अहत्स्ये
अहत्स्ये
ఉత్తమ  ద్వివచనం
हदावहे
हद्यावहे
जहदिवहे
जहदिवहे
हत्तास्वहे
हत्तास्वहे
हत्स्यावहे
हत्स्यावहे
हदावहै
हद्यावहै
अहदावहि
अहद्यावहि
हदेवहि
हद्येवहि
हत्सीवहि
हत्सीवहि
अहत्स्वहि
अहत्स्वहि
अहत्स्यावहि
अहत्स्यावहि
ఉత్తమ  బహువచనం
हदामहे
हद्यामहे
जहदिमहे
जहदिमहे
हत्तास्महे
हत्तास्महे
हत्स्यामहे
हत्स्यामहे
हदामहै
हद्यामहै
अहदामहि
अहद्यामहि
हदेमहि
हद्येमहि
हत्सीमहि
हत्सीमहि
अहत्स्महि
अहत्स्महि
अहत्स्यामहि
अहत्स्यामहि
ప్రథమ పురుష  ఏకవచనం
ప్రథమా  ద్వివచనం
ప్రథమా  బహువచనం
మధ్యమ పురుష  ఏకవచనం
మధ్యమ పురుష  ద్వివచనం
మధ్యమ పురుష  బహువచనం
ఉత్తమ పురుష  ఏకవచనం
ఉత్తమ పురుష  ద్వివచనం
ఉత్తమ పురుష  బహువచనం