स्पन्द् - स्पदिँ किञ्चिच्चलने भ्वादिः - కర్తరి ప్రయోగం లఙ్ లకార ఆత్మనే పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
अस्पन्दत
अवन्दत
अमोदत
और्दत
अमेदत
अक्रन्दत
अतुदत
अभिन्त / अभिन्त्त
ప్రథమ పురుష  ద్వివచనం
अस्पन्देताम्
अवन्देताम्
अमोदेताम्
और्देताम्
अमेदेताम्
अक्रन्देताम्
अतुदेताम्
अभिन्दाताम्
ప్రథమ పురుష  బహువచనం
अस्पन्दन्त
अवन्दन्त
अमोदन्त
और्दन्त
अमेदन्त
अक्रन्दन्त
अतुदन्त
अभिन्दत
మధ్యమ పురుష  ఏకవచనం
अस्पन्दथाः
अवन्दथाः
अमोदथाः
और्दथाः
अमेदथाः
अक्रन्दथाः
अतुदथाः
अभिन्थाः / अभिन्त्थाः
మధ్యమ పురుష  ద్వివచనం
अस्पन्देथाम्
अवन्देथाम्
अमोदेथाम्
और्देथाम्
अमेदेथाम्
अक्रन्देथाम्
अतुदेथाम्
अभिन्दाथाम्
మధ్యమ పురుష  బహువచనం
अस्पन्दध्वम्
अवन्दध्वम्
अमोदध्वम्
और्दध्वम्
अमेदध्वम्
अक्रन्दध्वम्
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
ఉత్తమ పురుష  ఏకవచనం
अस्पन्दे
अवन्दे
अमोदे
और्दे
अमेदे
अक्रन्दे
अतुदे
अभिन्दि
ఉత్తమ పురుష  ద్వివచనం
अस्पन्दावहि
अवन्दावहि
अमोदावहि
और्दावहि
अमेदावहि
अक्रन्दावहि
अतुदावहि
अभिन्द्वहि
ఉత్తమ పురుష  బహువచనం
अस्पन्दामहि
अवन्दामहि
अमोदामहि
और्दामहि
अमेदामहि
अक्रन्दामहि
अतुदामहि
अभिन्द्महि
ప్రథమ పురుష  ఏకవచనం
अभिन्त / अभिन्त्त
ప్రథమ పురుష  ద్వివచనం
अमोदेताम्
अमेदेताम्
अतुदेताम्
अभिन्दाताम्
ప్రథమ పురుష  బహువచనం
अमोदन्त
अतुदन्त
మధ్యమ పురుష  ఏకవచనం
अमोदथाः
अतुदथाः
अभिन्थाः / अभिन्त्थाः
మధ్యమ పురుష  ద్వివచనం
अमोदेथाम्
अमेदेथाम्
अतुदेथाम्
अभिन्दाथाम्
మధ్యమ పురుష  బహువచనం
अमोदध्वम्
अमेदध्वम्
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
ఉత్తమ పురుష  ఏకవచనం
ఉత్తమ పురుష  ద్వివచనం
अमोदावहि
अमेदावहि
अतुदावहि
अभिन्द्वहि
ఉత్తమ పురుష  బహువచనం
अमोदामहि
अमेदामहि
अतुदामहि
अभिन्द्महि