व्ये - व्येञ् संवरणे भ्वादिः - కర్తరి ప్రయోగం ఆశీర్లిఙ్ లకార ఆత్మనే పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
व्येषीष्ट / व्यासीष्ट
वासीष्ट
ह्वेषीष्ट / ह्वासीष्ट
ప్రథమ పురుష  ద్వివచనం
व्येषीयास्ताम् / व्यासीयास्ताम्
वासीयास्ताम्
ह्वेषीयास्ताम् / ह्वासीयास्ताम्
ప్రథమ పురుష  బహువచనం
व्येषीरन् / व्यासीरन्
वासीरन्
ह्वेषीरन् / ह्वासीरन्
మధ్యమ పురుష  ఏకవచనం
व्येषीष्ठाः / व्यासीष्ठाः
वासीष्ठाः
ह्वेषीष्ठाः / ह्वासीष्ठाः
మధ్యమ పురుష  ద్వివచనం
व्येषीयास्थाम् / व्यासीयास्थाम्
वासीयास्थाम्
ह्वेषीयास्थाम् / ह्वासीयास्थाम्
మధ్యమ పురుష  బహువచనం
व्येषीढ्वम् / व्यासीध्वम्
वासीध्वम्
ह्वेषीढ्वम् / ह्वासीध्वम्
ఉత్తమ పురుష  ఏకవచనం
व्येषीय / व्यासीय
वासीय
ह्वेषीय / ह्वासीय
ఉత్తమ పురుష  ద్వివచనం
व्येषीवहि / व्यासीवहि
वासीवहि
ह्वेषीवहि / ह्वासीवहि
ఉత్తమ పురుష  బహువచనం
व्येषीमहि / व्यासीमहि
वासीमहि
ह्वेषीमहि / ह्वासीमहि
ప్రథమ పురుష  ఏకవచనం
व्येषीष्ट / व्यासीष्ट
ह्वेषीष्ट / ह्वासीष्ट
ప్రథమ పురుష  ద్వివచనం
व्येषीयास्ताम् / व्यासीयास्ताम्
वासीयास्ताम्
ह्वेषीयास्ताम् / ह्वासीयास्ताम्
ప్రథమ పురుష  బహువచనం
व्येषीरन् / व्यासीरन्
ह्वेषीरन् / ह्वासीरन्
మధ్యమ పురుష  ఏకవచనం
व्येषीष्ठाः / व्यासीष्ठाः
ह्वेषीष्ठाः / ह्वासीष्ठाः
మధ్యమ పురుష  ద్వివచనం
व्येषीयास्थाम् / व्यासीयास्थाम्
वासीयास्थाम्
ह्वेषीयास्थाम् / ह्वासीयास्थाम्
మధ్యమ పురుష  బహువచనం
व्येषीढ्वम् / व्यासीध्वम्
ह्वेषीढ्वम् / ह्वासीध्वम्
ఉత్తమ పురుష  ఏకవచనం
व्येषीय / व्यासीय
ह्वेषीय / ह्वासीय
ఉత్తమ పురుష  ద్వివచనం
व्येषीवहि / व्यासीवहि
ह्वेषीवहि / ह्वासीवहि
ఉత్తమ పురుష  బహువచనం
व्येषीमहि / व्यासीमहि
ह्वेषीमहि / ह्वासीमहि