व्यच् - व्यचँ व्याजीकरणे तुदादिः - కర్తరి ప్రయోగం లఙ్ లకార పరస్మై పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
अविचत् / अविचद्
आञ्चत् / आञ्चद्
अपचत् / अपचद्
अवक् / अवग्
अविनक् / अविनग्
ప్రథమ పురుష  ద్వివచనం
अविचताम्
आञ्चताम्
अपचताम्
अवक्ताम्
अविङ्क्ताम्
ప్రథమ పురుష  బహువచనం
अविचन्
आञ्चन्
अपचन्
अवचन्
अविञ्चन्
మధ్యమ పురుష  ఏకవచనం
अविचः
आञ्चः
अपचः
अवक् / अवग्
अविनक् / अविनग्
మధ్యమ పురుష  ద్వివచనం
अविचतम्
आञ्चतम्
अपचतम्
अवक्तम्
अविङ्क्तम्
మధ్యమ పురుష  బహువచనం
अविचत
आञ्चत
अपचत
अवक्त
अविङ्क्त
ఉత్తమ పురుష  ఏకవచనం
अविचम्
आञ्चम्
अपचम्
अवचम्
अविनचम्
ఉత్తమ పురుష  ద్వివచనం
अविचाव
आञ्चाव
अपचाव
अवच्व
अविञ्च्व
ఉత్తమ పురుష  బహువచనం
अविचाम
आञ्चाम
अपचाम
अवच्म
अविञ्च्म
ప్రథమ పురుష  ఏకవచనం
अविचत् / अविचद्
आञ्चत् / आञ्चद्
अपचत् / अपचद्
अवक् / अवग्
अविनक् / अविनग्
ప్రథమ పురుష  ద్వివచనం
अपचताम्
अवक्ताम्
अविङ्क्ताम्
ప్రథమ పురుష  బహువచనం
अपचन्
మధ్యమ పురుష  ఏకవచనం
अवक् / अवग्
अविनक् / अविनग्
మధ్యమ పురుష  ద్వివచనం
अपचतम्
अविङ्क्तम्
మధ్యమ పురుష  బహువచనం
ఉత్తమ పురుష  ఏకవచనం
अपचम्
ఉత్తమ పురుష  ద్వివచనం
अपचाव
ఉత్తమ పురుష  బహువచనం
अपचाम