वा - वा गतिगन्धनयोः अदादिः - కర్తరి ప్రయోగం విధిలిఙ్ లకార పరస్మై పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
ప్రథమ పురుష  ద్వివచనం
वायाताम्
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
ప్రథమ పురుష  బహువచనం
वायुः
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
మధ్యమ పురుష  ఏకవచనం
वायाः
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
మధ్యమ పురుష  ద్వివచనం
वायातम्
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
మధ్యమ పురుష  బహువచనం
वायात
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
ఉత్తమ పురుష  ఏకవచనం
वायाम्
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
ఉత్తమ పురుష  ద్వివచనం
वायाव
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
ఉత్తమ పురుష  బహువచనం
वायाम
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम
ప్రథమ పురుష  ఏకవచనం
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
ప్రథమ పురుష  ద్వివచనం
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
ప్రథమ పురుష  బహువచనం
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
మధ్యమ పురుష  ఏకవచనం
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
మధ్యమ పురుష  ద్వివచనం
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
మధ్యమ పురుష  బహువచనం
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
ఉత్తమ పురుష  ఏకవచనం
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
ఉత్తమ పురుష  ద్వివచనం
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
ఉత్తమ పురుష  బహువచనం
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम