रु - रुङ् गतिरोषणयोः भ्वादिः - కర్తరి ప్రయోగం విధిలిఙ్ లకార ఆత్మనే పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
रवेत
अवेत
सुन्वीत
युनीत
यावयेत
ప్రథమ పురుష  ద్వివచనం
रवेयाताम्
अवेयाताम्
सुन्वीयाताम्
युनीयाताम्
यावयेयाताम्
ప్రథమ పురుష  బహువచనం
रवेरन्
अवेरन्
सुन्वीरन्
युनीरन्
यावयेरन्
మధ్యమ పురుష  ఏకవచనం
रवेथाः
अवेथाः
सुन्वीथाः
युनीथाः
यावयेथाः
మధ్యమ పురుష  ద్వివచనం
रवेयाथाम्
अवेयाथाम्
सुन्वीयाथाम्
युनीयाथाम्
यावयेयाथाम्
మధ్యమ పురుష  బహువచనం
रवेध्वम्
अवेध्वम्
सुन्वीध्वम्
युनीध्वम्
यावयेध्वम्
ఉత్తమ పురుష  ఏకవచనం
रवेय
अवेय
सुन्वीय
युनीय
यावयेय
ఉత్తమ పురుష  ద్వివచనం
रवेवहि
अवेवहि
सुन्वीवहि
युनीवहि
यावयेवहि
ఉత్తమ పురుష  బహువచనం
रवेमहि
अवेमहि
सुन्वीमहि
युनीमहि
यावयेमहि
ప్రథమ పురుష  ఏకవచనం
सुन्वीत
ప్రథమ పురుష  ద్వివచనం
रवेयाताम्
अवेयाताम्
सुन्वीयाताम्
युनीयाताम्
यावयेयाताम्
ప్రథమ పురుష  బహువచనం
अवेरन्
सुन्वीरन्
युनीरन्
మధ్యమ పురుష  ఏకవచనం
अवेथाः
सुन्वीथाः
युनीथाः
మధ్యమ పురుష  ద్వివచనం
रवेयाथाम्
अवेयाथाम्
सुन्वीयाथाम्
युनीयाथाम्
यावयेयाथाम्
మధ్యమ పురుష  బహువచనం
अवेध्वम्
सुन्वीध्वम्
युनीध्वम्
यावयेध्वम्
ఉత్తమ పురుష  ఏకవచనం
सुन्वीय
ఉత్తమ పురుష  ద్వివచనం
अवेवहि
सुन्वीवहि
युनीवहि
ఉత్తమ పురుష  బహువచనం
अवेमहि
सुन्वीमहि
युनीमहि