मुष् - मुषँ स्तेये क्र्यादिः - కర్తరి ప్రయోగం లఙ్ లకార పరస్మై పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
अमुष्णात् / अमुष्णाद्
अविष्णात् / अविष्णाद्
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
ప్రథమ పురుష  ద్వివచనం
अमुष्णीताम्
अविष्णीताम्
अदिधिष्टाम्
अपिंष्टाम्
ప్రథమ పురుష  బహువచనం
अमुष्णन्
अविष्णन्
अदिधिषुः
अपिंषन्
మధ్యమ పురుష  ఏకవచనం
अमुष्णाः
अविष्णाः
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
మధ్యమ పురుష  ద్వివచనం
अमुष्णीतम्
अविष्णीतम्
अदिधिष्टम्
अपिंष्टम्
మధ్యమ పురుష  బహువచనం
अमुष्णीत
अविष्णीत
अदिधिष्ट
अपिंष्ट
ఉత్తమ పురుష  ఏకవచనం
अमुष्णाम्
अविष्णाम्
अदिधिषम्
अपिनषम्
ఉత్తమ పురుష  ద్వివచనం
अमुष्णीव
अविष्णीव
अदिधिष्व
अपिंष्व
ఉత్తమ పురుష  బహువచనం
अमुष्णीम
अविष्णीम
अदिधिष्म
अपिंष्म
ప్రథమ పురుష  ఏకవచనం
अमुष्णात् / अमुष्णाद्
अविष्णात् / अविष्णाद्
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
ప్రథమ పురుష  ద్వివచనం
अमुष्णीताम्
अविष्णीताम्
अदिधिष्टाम्
अपिंष्टाम्
ప్రథమ పురుష  బహువచనం
अमुष्णन्
अदिधिषुः
మధ్యమ పురుష  ఏకవచనం
अमुष्णाः
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
మధ్యమ పురుష  ద్వివచనం
अमुष्णीतम्
अविष्णीतम्
अदिधिष्टम्
మధ్యమ పురుష  బహువచనం
अमुष्णीत
अदिधिष्ट
ఉత్తమ పురుష  ఏకవచనం
अमुष्णाम्
अविष्णाम्
अदिधिषम्
ఉత్తమ పురుష  ద్వివచనం
अमुष्णीव
अदिधिष्व
ఉత్తమ పురుష  బహువచనం
अमुष्णीम
अदिधिष्म