मुद् - मुदँ संसर्गे चुरादिः - కర్తరి ప్రయోగం విధిలిఙ్ లకార ఆత్మనే పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
मोदयेत
मोदेत
तुदेत
भिन्दीत
वन्देत
ऊर्देत
मेदेत
क्रन्देत
ప్రథమ పురుష  ద్వివచనం
मोदयेयाताम्
मोदेयाताम्
तुदेयाताम्
भिन्दीयाताम्
वन्देयाताम्
ऊर्देयाताम्
मेदेयाताम्
क्रन्देयाताम्
ప్రథమ పురుష  బహువచనం
मोदयेरन्
मोदेरन्
तुदेरन्
भिन्दीरन्
वन्देरन्
ऊर्देरन्
मेदेरन्
क्रन्देरन्
మధ్యమ పురుష  ఏకవచనం
मोदयेथाः
मोदेथाः
तुदेथाः
भिन्दीथाः
वन्देथाः
ऊर्देथाः
मेदेथाः
क्रन्देथाः
మధ్యమ పురుష  ద్వివచనం
मोदयेयाथाम्
मोदेयाथाम्
तुदेयाथाम्
भिन्दीयाथाम्
वन्देयाथाम्
ऊर्देयाथाम्
मेदेयाथाम्
क्रन्देयाथाम्
మధ్యమ పురుష  బహువచనం
मोदयेध्वम्
मोदेध्वम्
तुदेध्वम्
भिन्दीध्वम्
वन्देध्वम्
ऊर्देध्वम्
मेदेध्वम्
क्रन्देध्वम्
ఉత్తమ పురుష  ఏకవచనం
मोदयेय
मोदेय
तुदेय
भिन्दीय
वन्देय
ऊर्देय
मेदेय
क्रन्देय
ఉత్తమ పురుష  ద్వివచనం
मोदयेवहि
मोदेवहि
तुदेवहि
भिन्दीवहि
वन्देवहि
ऊर्देवहि
मेदेवहि
क्रन्देवहि
ఉత్తమ పురుష  బహువచనం
मोदयेमहि
मोदेमहि
तुदेमहि
भिन्दीमहि
वन्देमहि
ऊर्देमहि
मेदेमहि
क्रन्देमहि
ప్రథమ పురుష  ఏకవచనం
ప్రథమ పురుష  ద్వివచనం
मोदयेयाताम्
मोदेयाताम्
तुदेयाताम्
भिन्दीयाताम्
मेदेयाताम्
ప్రథమ పురుష  బహువచనం
मोदयेरन्
मोदेरन्
तुदेरन्
भिन्दीरन्
మధ్యమ పురుష  ఏకవచనం
मोदयेथाः
मोदेथाः
तुदेथाः
भिन्दीथाः
మధ్యమ పురుష  ద్వివచనం
मोदयेयाथाम्
मोदेयाथाम्
तुदेयाथाम्
भिन्दीयाथाम्
मेदेयाथाम्
మధ్యమ పురుష  బహువచనం
मोदयेध्वम्
मोदेध्वम्
तुदेध्वम्
भिन्दीध्वम्
मेदेध्वम्
ఉత్తమ పురుష  ఏకవచనం
ఉత్తమ పురుష  ద్వివచనం
मोदयेवहि
मोदेवहि
तुदेवहि
भिन्दीवहि
ఉత్తమ పురుష  బహువచనం
मोदयेमहि
मोदेमहि
तुदेमहि
भिन्दीमहि