मुद् - मुदँ संसर्गे चुरादिः - కర్తరి ప్రయోగం లోట్ లకార పరస్మై పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
मोदयतात् / मोदयताद् / मोदयतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
तुदतात् / तुदताद् / तुदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
ప్రథమ పురుష  ద్వివచనం
मोदयताम्
क्ष्वेदताम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
ప్రథమ పురుష  బహువచనం
मोदयन्तु
क्ष्वेदन्तु
तुदन्तु
भिन्दन्तु
మధ్యమ పురుష  ఏకవచనం
मोदयतात् / मोदयताद् / मोदय
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
तुदतात् / तुदताद् / तुद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
మధ్యమ పురుష  ద్వివచనం
मोदयतम्
क्ष्वेदतम्
तुदतम्
भिन्तम् / भिन्त्तम्
మధ్యమ పురుష  బహువచనం
मोदयत
क्ष्वेदत
तुदत
भिन्त / भिन्त्त
ఉత్తమ పురుష  ఏకవచనం
मोदयानि
क्ष्वेदानि
तुदानि
भिनदानि
ఉత్తమ పురుష  ద్వివచనం
मोदयाव
क्ष्वेदाव
तुदाव
भिनदाव
ఉత్తమ పురుష  బహువచనం
मोदयाम
क्ष्वेदाम
तुदाम
भिनदाम
ప్రథమ పురుష  ఏకవచనం
मोदयतात् / मोदयताद् / मोदयतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
तुदतात् / तुदताद् / तुदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
ప్రథమ పురుష  ద్వివచనం
मोदयताम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
ప్రథమ పురుష  బహువచనం
मोदयन्तु
तुदन्तु
भिन्दन्तु
మధ్యమ పురుష  ఏకవచనం
मोदयतात् / मोदयताद् / मोदय
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
तुदतात् / तुदताद् / तुद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
మధ్యమ పురుష  ద్వివచనం
भिन्तम् / भिन्त्तम्
మధ్యమ పురుష  బహువచనం
भिन्त / भिन्त्त
ఉత్తమ పురుష  ఏకవచనం
ఉత్తమ పురుష  ద్వివచనం
ఉత్తమ పురుష  బహువచనం