भ्रम् - भ्रमुँ चलने भ्वादिः - కర్తరి ప్రయోగం లఙ్ లకార పరస్మై పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
अभ्राम्यत् / अभ्राम्यद् / अभ्रमत् / अभ्रमद्
अचम्नोत् / अचम्नोद्
ప్రథమ పురుష  ద్వివచనం
अभ्राम्यताम् / अभ्रमताम्
अचम्नुताम्
ప్రథమ పురుష  బహువచనం
अभ्राम्यन् / अभ्रमन्
अचम्नुवन्
మధ్యమ పురుష  ఏకవచనం
अभ्राम्यः / अभ्रमः
अचम्नोः
మధ్యమ పురుష  ద్వివచనం
अभ्राम्यतम् / अभ्रमतम्
अचम्नुतम्
మధ్యమ పురుష  బహువచనం
अभ्राम्यत / अभ्रमत
अचम्नुत
ఉత్తమ పురుష  ఏకవచనం
अभ्राम्यम् / अभ्रमम्
अचम्नवम्
ఉత్తమ పురుష  ద్వివచనం
अभ्राम्याव / अभ्रमाव
अचम्नुव
ఉత్తమ పురుష  బహువచనం
अभ्राम्याम / अभ्रमाम
अचम्नुम
ప్రథమ పురుష  ఏకవచనం
अभ्राम्यत् / अभ्राम्यद् / अभ्रमत् / अभ्रमद्
अचम्नोत् / अचम्नोद्
ప్రథమ పురుష  ద్వివచనం
अभ्राम्यताम् / अभ्रमताम्
ప్రథమ పురుష  బహువచనం
अभ्राम्यन् / अभ्रमन्
మధ్యమ పురుష  ఏకవచనం
अभ्राम्यः / अभ्रमः
మధ్యమ పురుష  ద్వివచనం
अभ्राम्यतम् / अभ्रमतम्
మధ్యమ పురుష  బహువచనం
अभ्राम्यत / अभ्रमत
ఉత్తమ పురుష  ఏకవచనం
अभ्राम्यम् / अभ्रमम्
ఉత్తమ పురుష  ద్వివచనం
अभ्राम्याव / अभ्रमाव
ఉత్తమ పురుష  బహువచనం
अभ्राम्याम / अभ्रमाम