बुध् - बुधँ अवगमने दिवादिः - కర్తరి ప్రయోగం ఆశీర్లిఙ్ లకార ఆత్మనే పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
भुत्सीष्ट
युत्सीष्ट
बाधिषीष्ट
एधिषीष्ट
चोरयिषीष्ट
मोदिषीष्ट
गुरिषीष्ट
ప్రథమ పురుష  ద్వివచనం
भुत्सीयास्ताम्
युत्सीयास्ताम्
बाधिषीयास्ताम्
एधिषीयास्ताम्
चोरयिषीयास्ताम्
मोदिषीयास्ताम्
गुरिषीयास्ताम्
ప్రథమ పురుష  బహువచనం
भुत्सीरन्
युत्सीरन्
बाधिषीरन्
एधिषीरन्
चोरयिषीरन्
मोदिषीरन्
गुरिषीरन्
మధ్యమ పురుష  ఏకవచనం
भुत्सीष्ठाः
युत्सीष्ठाः
बाधिषीष्ठाः
एधिषीष्ठाः
चोरयिषीष्ठाः
मोदिषीष्ठाः
गुरिषीष्ठाः
మధ్యమ పురుష  ద్వివచనం
भुत्सीयास्थाम्
युत्सीयास्थाम्
बाधिषीयास्थाम्
एधिषीयास्थाम्
चोरयिषीयास्थाम्
मोदिषीयास्थाम्
गुरिषीयास्थाम्
మధ్యమ పురుష  బహువచనం
भुत्सीध्वम्
युत्सीध्वम्
बाधिषीध्वम्
एधिषीध्वम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
मोदिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
ఉత్తమ పురుష  ఏకవచనం
भुत्सीय
युत्सीय
बाधिषीय
एधिषीय
चोरयिषीय
मोदिषीय
गुरिषीय
ఉత్తమ పురుష  ద్వివచనం
भुत्सीवहि
युत्सीवहि
बाधिषीवहि
एधिषीवहि
चोरयिषीवहि
मोदिषीवहि
गुरिषीवहि
ఉత్తమ పురుష  బహువచనం
भुत्सीमहि
युत्सीमहि
बाधिषीमहि
एधिषीमहि
चोरयिषीमहि
मोदिषीमहि
गुरिषीमहि
ప్రథమ పురుష  ఏకవచనం
भुत्सीष्ट
एधिषीष्ट
चोरयिषीष्ट
मोदिषीष्ट
गुरिषीष्ट
ప్రథమ పురుష  ద్వివచనం
भुत्सीयास्ताम्
युत्सीयास्ताम्
बाधिषीयास्ताम्
एधिषीयास्ताम्
चोरयिषीयास्ताम्
मोदिषीयास्ताम्
गुरिषीयास्ताम्
ప్రథమ పురుష  బహువచనం
भुत्सीरन्
एधिषीरन्
चोरयिषीरन्
मोदिषीरन्
गुरिषीरन्
మధ్యమ పురుష  ఏకవచనం
भुत्सीष्ठाः
युत्सीष्ठाः
एधिषीष्ठाः
चोरयिषीष्ठाः
मोदिषीष्ठाः
गुरिषीष्ठाः
మధ్యమ పురుష  ద్వివచనం
भुत्सीयास्थाम्
युत्सीयास्थाम्
बाधिषीयास्थाम्
एधिषीयास्थाम्
चोरयिषीयास्थाम्
मोदिषीयास्थाम्
गुरिषीयास्थाम्
మధ్యమ పురుష  బహువచనం
भुत्सीध्वम्
युत्सीध्वम्
एधिषीध्वम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
मोदिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
ఉత్తమ పురుష  ఏకవచనం
भुत्सीय
चोरयिषीय
मोदिषीय
ఉత్తమ పురుష  ద్వివచనం
भुत्सीवहि
एधिषीवहि
चोरयिषीवहि
मोदिषीवहि
गुरिषीवहि
ఉత్తమ పురుష  బహువచనం
भुत्सीमहि
एधिषीमहि
चोरयिषीमहि
मोदिषीमहि
गुरिषीमहि