नर्द् - नर्दँ - शब्दे भ्वादिः యొక్క వివిధ లకారాల మధ్య పోలిక


 
ప్రథమ  ఏకవచనం
नर्दति
नर्द्यते
ननर्द
ननर्दे
नर्दिता
नर्दिता
नर्दिष्यति
नर्दिष्यते
नर्दतात् / नर्दताद् / नर्दतु
नर्द्यताम्
अनर्दत् / अनर्दद्
अनर्द्यत
नर्देत् / नर्देद्
नर्द्येत
नर्द्यात् / नर्द्याद्
नर्दिषीष्ट
अनर्दीत् / अनर्दीद्
अनर्दि
अनर्दिष्यत् / अनर्दिष्यद्
अनर्दिष्यत
ప్రథమ  ద్వివచనం
नर्दतः
नर्द्येते
ननर्दतुः
ननर्दाते
नर्दितारौ
नर्दितारौ
नर्दिष्यतः
नर्दिष्येते
नर्दताम्
नर्द्येताम्
अनर्दताम्
अनर्द्येताम्
नर्देताम्
नर्द्येयाताम्
नर्द्यास्ताम्
नर्दिषीयास्ताम्
अनर्दिष्टाम्
अनर्दिषाताम्
अनर्दिष्यताम्
अनर्दिष्येताम्
ప్రథమ  బహువచనం
नर्दन्ति
नर्द्यन्ते
ननर्दुः
ननर्दिरे
नर्दितारः
नर्दितारः
नर्दिष्यन्ति
नर्दिष्यन्ते
नर्दन्तु
नर्द्यन्ताम्
अनर्दन्
अनर्द्यन्त
नर्देयुः
नर्द्येरन्
नर्द्यासुः
नर्दिषीरन्
अनर्दिषुः
अनर्दिषत
अनर्दिष्यन्
अनर्दिष्यन्त
మధ్యమ  ఏకవచనం
नर्दसि
नर्द्यसे
ननर्दिथ
ननर्दिषे
नर्दितासि
नर्दितासे
नर्दिष्यसि
नर्दिष्यसे
नर्दतात् / नर्दताद् / नर्द
नर्द्यस्व
अनर्दः
अनर्द्यथाः
नर्देः
नर्द्येथाः
नर्द्याः
नर्दिषीष्ठाः
अनर्दीः
अनर्दिष्ठाः
अनर्दिष्यः
अनर्दिष्यथाः
మధ్యమ  ద్వివచనం
नर्दथः
नर्द्येथे
ननर्दथुः
ननर्दाथे
नर्दितास्थः
नर्दितासाथे
नर्दिष्यथः
नर्दिष्येथे
नर्दतम्
नर्द्येथाम्
अनर्दतम्
अनर्द्येथाम्
नर्देतम्
नर्द्येयाथाम्
नर्द्यास्तम्
नर्दिषीयास्थाम्
अनर्दिष्टम्
अनर्दिषाथाम्
अनर्दिष्यतम्
अनर्दिष्येथाम्
మధ్యమ  బహువచనం
नर्दथ
नर्द्यध्वे
ननर्द
ननर्दिध्वे
नर्दितास्थ
नर्दिताध्वे
नर्दिष्यथ
नर्दिष्यध्वे
नर्दत
नर्द्यध्वम्
अनर्दत
अनर्द्यध्वम्
नर्देत
नर्द्येध्वम्
नर्द्यास्त
नर्दिषीध्वम्
अनर्दिष्ट
अनर्दिढ्वम्
अनर्दिष्यत
अनर्दिष्यध्वम्
ఉత్తమ  ఏకవచనం
नर्दामि
नर्द्ये
ननर्द
ननर्दे
नर्दितास्मि
नर्दिताहे
नर्दिष्यामि
नर्दिष्ये
नर्दानि
नर्द्यै
अनर्दम्
अनर्द्ये
नर्देयम्
नर्द्येय
नर्द्यासम्
नर्दिषीय
अनर्दिषम्
अनर्दिषि
अनर्दिष्यम्
अनर्दिष्ये
ఉత్తమ  ద్వివచనం
नर्दावः
नर्द्यावहे
ननर्दिव
ननर्दिवहे
नर्दितास्वः
नर्दितास्वहे
नर्दिष्यावः
नर्दिष्यावहे
नर्दाव
नर्द्यावहै
अनर्दाव
अनर्द्यावहि
नर्देव
नर्द्येवहि
नर्द्यास्व
नर्दिषीवहि
अनर्दिष्व
अनर्दिष्वहि
अनर्दिष्याव
अनर्दिष्यावहि
ఉత్తమ  బహువచనం
नर्दामः
नर्द्यामहे
ननर्दिम
ननर्दिमहे
नर्दितास्मः
नर्दितास्महे
नर्दिष्यामः
नर्दिष्यामहे
नर्दाम
नर्द्यामहै
अनर्दाम
अनर्द्यामहि
नर्देम
नर्द्येमहि
नर्द्यास्म
नर्दिषीमहि
अनर्दिष्म
अनर्दिष्महि
अनर्दिष्याम
अनर्दिष्यामहि
ప్రథమ పురుష  ఏకవచనం
नर्दतात् / नर्दताद् / नर्दतु
अनर्दत् / अनर्दद्
नर्द्यात् / नर्द्याद्
अनर्दीत् / अनर्दीद्
अनर्दिष्यत् / अनर्दिष्यद्
ప్రథమా  ద్వివచనం
अनर्दिष्येताम्
ప్రథమా  బహువచనం
మధ్యమ పురుష  ఏకవచనం
नर्दतात् / नर्दताद् / नर्द
మధ్యమ పురుష  ద్వివచనం
अनर्दिष्येथाम्
మధ్యమ పురుష  బహువచనం
अनर्दिष्यध्वम्
ఉత్తమ పురుష  ఏకవచనం
ఉత్తమ పురుష  ద్వివచనం
ఉత్తమ పురుష  బహువచనం