ध्मा - ध्मा शब्दाग्निसंयोगयोः भ्वादिः - కర్తరి ప్రయోగం లోట్ లకార పరస్మై పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
धमतात् / धमताद् / धमतु
वातात् / वाताद् / वातु
दत्तात् / दत्ताद् / ददातु
जिगीतात् / जिगीताद् / जिगातु
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
ప్రథమ పురుష  ద్వివచనం
धमताम्
वाताम्
दत्ताम्
जिगीताम्
ज्ञपयताम् / ज्ञापयताम्
ప్రథమ పురుష  బహువచనం
धमन्तु
वान्तु
ददतु
जिगतु
ज्ञपयन्तु / ज्ञापयन्तु
మధ్యమ పురుష  ఏకవచనం
धमतात् / धमताद् / धम
वातात् / वाताद् / वाहि
दत्तात् / दत्ताद् / देहि
जिगीतात् / जिगीताद् / जिगीहि
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
మధ్యమ పురుష  ద్వివచనం
धमतम्
वातम्
दत्तम्
जिगीतम्
ज्ञपयतम् / ज्ञापयतम्
మధ్యమ పురుష  బహువచనం
धमत
वात
दत्त
जिगीत
ज्ञपयत / ज्ञापयत
ఉత్తమ పురుష  ఏకవచనం
धमानि
वानि
ददानि
जिगानि
ज्ञपयानि / ज्ञापयानि
ఉత్తమ పురుష  ద్వివచనం
धमाव
वाव
ददाव
जिगाव
ज्ञपयाव / ज्ञापयाव
ఉత్తమ పురుష  బహువచనం
धमाम
वाम
ददाम
जिगाम
ज्ञपयाम / ज्ञापयाम
ప్రథమ పురుష  ఏకవచనం
धमतात् / धमताद् / धमतु
वातात् / वाताद् / वातु
दत्तात् / दत्ताद् / ददातु
जिगीतात् / जिगीताद् / जिगातु
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
ప్రథమ పురుష  ద్వివచనం
दत्ताम्
जिगीताम्
ज्ञपयताम् / ज्ञापयताम्
ప్రథమ పురుష  బహువచనం
ज्ञपयन्तु / ज्ञापयन्तु
మధ్యమ పురుష  ఏకవచనం
धमतात् / धमताद् / धम
वातात् / वाताद् / वाहि
दत्तात् / दत्ताद् / देहि
जिगीतात् / जिगीताद् / जिगीहि
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
మధ్యమ పురుష  ద్వివచనం
दत्तम्
जिगीतम्
ज्ञपयतम् / ज्ञापयतम्
మధ్యమ పురుష  బహువచనం
ज्ञपयत / ज्ञापयत
ఉత్తమ పురుష  ఏకవచనం
ददानि
जिगानि
ज्ञपयानि / ज्ञापयानि
ఉత్తమ పురుష  ద్వివచనం
ज्ञपयाव / ज्ञापयाव
ఉత్తమ పురుష  బహువచనం
ज्ञपयाम / ज्ञापयाम