धिष् - धिषँ शब्दे जुहोत्यादिः - కర్తరి ప్రయోగం విధిలిఙ్ లకార పరస్మై పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
दिधिष्यात् / दिधिष्याद्
पिंष्यात् / पिंष्याद्
विष्णीयात् / विष्णीयाद्
मुष्णीयात् / मुष्णीयाद्
ప్రథమ పురుష  ద్వివచనం
दिधिष्याताम्
पिंष्याताम्
विष्णीयाताम्
मुष्णीयाताम्
ప్రథమ పురుష  బహువచనం
दिधिष्युः
पिंष्युः
विष्णीयुः
मुष्णीयुः
మధ్యమ పురుష  ఏకవచనం
दिधिष्याः
पिंष्याः
विष्णीयाः
मुष्णीयाः
మధ్యమ పురుష  ద్వివచనం
दिधिष्यातम्
पिंष्यातम्
विष्णीयातम्
मुष्णीयातम्
మధ్యమ పురుష  బహువచనం
दिधिष्यात
पिंष्यात
विष्णीयात
मुष्णीयात
ఉత్తమ పురుష  ఏకవచనం
दिधिष्याम्
पिंष्याम्
विष्णीयाम्
मुष्णीयाम्
ఉత్తమ పురుష  ద్వివచనం
दिधिष्याव
पिंष्याव
विष्णीयाव
मुष्णीयाव
ఉత్తమ పురుష  బహువచనం
दिधिष्याम
पिंष्याम
विष्णीयाम
मुष्णीयाम
ప్రథమ పురుష  ఏకవచనం
दिधिष्यात् / दिधिष्याद्
पिंष्यात् / पिंष्याद्
विष्णीयात् / विष्णीयाद्
मुष्णीयात् / मुष्णीयाद्
ప్రథమ పురుష  ద్వివచనం
दिधिष्याताम्
पिंष्याताम्
विष्णीयाताम्
मुष्णीयाताम्
ప్రథమ పురుష  బహువచనం
दिधिष्युः
विष्णीयुः
मुष्णीयुः
మధ్యమ పురుష  ఏకవచనం
दिधिष्याः
विष्णीयाः
मुष्णीयाः
మధ్యమ పురుష  ద్వివచనం
दिधिष्यातम्
पिंष्यातम्
विष्णीयातम्
मुष्णीयातम्
మధ్యమ పురుష  బహువచనం
दिधिष्यात
विष्णीयात
मुष्णीयात
ఉత్తమ పురుష  ఏకవచనం
दिधिष्याम्
विष्णीयाम्
मुष्णीयाम्
ఉత్తమ పురుష  ద్వివచనం
दिधिष्याव
विष्णीयाव
मुष्णीयाव
ఉత్తమ పురుష  బహువచనం
दिधिष्याम
विष्णीयाम
मुष्णीयाम