द्राघ् - द्राघृँ - सामर्थ्ये द्राघृँ आयामे च भ्वादिः యొక్క వివిధ లకారాల మధ్య పోలిక


 
ప్రథమ  ఏకవచనం
द्राघते
द्राघ्यते
दद्राघे
दद्राघे
द्राघिता
द्राघिता
द्राघिष्यते
द्राघिष्यते
द्राघताम्
द्राघ्यताम्
अद्राघत
अद्राघ्यत
द्राघेत
द्राघ्येत
द्राघिषीष्ट
द्राघिषीष्ट
अद्राघिष्ट
अद्राघि
अद्राघिष्यत
अद्राघिष्यत
ప్రథమ  ద్వివచనం
द्राघेते
द्राघ्येते
दद्राघाते
दद्राघाते
द्राघितारौ
द्राघितारौ
द्राघिष्येते
द्राघिष्येते
द्राघेताम्
द्राघ्येताम्
अद्राघेताम्
अद्राघ्येताम्
द्राघेयाताम्
द्राघ्येयाताम्
द्राघिषीयास्ताम्
द्राघिषीयास्ताम्
अद्राघिषाताम्
अद्राघिषाताम्
अद्राघिष्येताम्
अद्राघिष्येताम्
ప్రథమ  బహువచనం
द्राघन्ते
द्राघ्यन्ते
दद्राघिरे
दद्राघिरे
द्राघितारः
द्राघितारः
द्राघिष्यन्ते
द्राघिष्यन्ते
द्राघन्ताम्
द्राघ्यन्ताम्
अद्राघन्त
अद्राघ्यन्त
द्राघेरन्
द्राघ्येरन्
द्राघिषीरन्
द्राघिषीरन्
अद्राघिषत
अद्राघिषत
अद्राघिष्यन्त
अद्राघिष्यन्त
మధ్యమ  ఏకవచనం
द्राघसे
द्राघ्यसे
दद्राघिषे
दद्राघिषे
द्राघितासे
द्राघितासे
द्राघिष्यसे
द्राघिष्यसे
द्राघस्व
द्राघ्यस्व
अद्राघथाः
अद्राघ्यथाः
द्राघेथाः
द्राघ्येथाः
द्राघिषीष्ठाः
द्राघिषीष्ठाः
अद्राघिष्ठाः
अद्राघिष्ठाः
अद्राघिष्यथाः
अद्राघिष्यथाः
మధ్యమ  ద్వివచనం
द्राघेथे
द्राघ्येथे
दद्राघाथे
दद्राघाथे
द्राघितासाथे
द्राघितासाथे
द्राघिष्येथे
द्राघिष्येथे
द्राघेथाम्
द्राघ्येथाम्
अद्राघेथाम्
अद्राघ्येथाम्
द्राघेयाथाम्
द्राघ्येयाथाम्
द्राघिषीयास्थाम्
द्राघिषीयास्थाम्
अद्राघिषाथाम्
अद्राघिषाथाम्
अद्राघिष्येथाम्
अद्राघिष्येथाम्
మధ్యమ  బహువచనం
द्राघध्वे
द्राघ्यध्वे
दद्राघिध्वे
दद्राघिध्वे
द्राघिताध्वे
द्राघिताध्वे
द्राघिष्यध्वे
द्राघिष्यध्वे
द्राघध्वम्
द्राघ्यध्वम्
अद्राघध्वम्
अद्राघ्यध्वम्
द्राघेध्वम्
द्राघ्येध्वम्
द्राघिषीध्वम्
द्राघिषीध्वम्
अद्राघिढ्वम्
अद्राघिढ्वम्
अद्राघिष्यध्वम्
अद्राघिष्यध्वम्
ఉత్తమ  ఏకవచనం
द्राघे
द्राघ्ये
दद्राघे
दद्राघे
द्राघिताहे
द्राघिताहे
द्राघिष्ये
द्राघिष्ये
द्राघै
द्राघ्यै
अद्राघे
अद्राघ्ये
द्राघेय
द्राघ्येय
द्राघिषीय
द्राघिषीय
अद्राघिषि
अद्राघिषि
अद्राघिष्ये
अद्राघिष्ये
ఉత్తమ  ద్వివచనం
द्राघावहे
द्राघ्यावहे
दद्राघिवहे
दद्राघिवहे
द्राघितास्वहे
द्राघितास्वहे
द्राघिष्यावहे
द्राघिष्यावहे
द्राघावहै
द्राघ्यावहै
अद्राघावहि
अद्राघ्यावहि
द्राघेवहि
द्राघ्येवहि
द्राघिषीवहि
द्राघिषीवहि
अद्राघिष्वहि
अद्राघिष्वहि
अद्राघिष्यावहि
अद्राघिष्यावहि
ఉత్తమ  బహువచనం
द्राघामहे
द्राघ्यामहे
दद्राघिमहे
दद्राघिमहे
द्राघितास्महे
द्राघितास्महे
द्राघिष्यामहे
द्राघिष्यामहे
द्राघामहै
द्राघ्यामहै
अद्राघामहि
अद्राघ्यामहि
द्राघेमहि
द्राघ्येमहि
द्राघिषीमहि
द्राघिषीमहि
अद्राघिष्महि
अद्राघिष्महि
अद्राघिष्यामहि
अद्राघिष्यामहि
ప్రథమ పురుష  ఏకవచనం
ప్రథమా  ద్వివచనం
अद्राघिष्येताम्
अद्राघिष्येताम्
ప్రథమా  బహువచనం
మధ్యమ పురుష  ఏకవచనం
మధ్యమ పురుష  ద్వివచనం
अद्राघिष्येथाम्
अद्राघिष्येथाम्
మధ్యమ పురుష  బహువచనం
अद्राघिष्यध्वम्
अद्राघिष्यध्वम्
ఉత్తమ పురుష  ఏకవచనం
ఉత్తమ పురుష  ద్వివచనం
ఉత్తమ పురుష  బహువచనం