दल् - दलँ विदारणे मित् इति भोजः १९२९ चुरादिः - కర్తరి ప్రయోగం లఙ్ లకార ఆత్మనే పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
अदलयत / अदालयत / अदलत
ప్రథమ పురుష  ద్వివచనం
अदलयेताम् / अदालयेताम् / अदलेताम्
ప్రథమ పురుష  బహువచనం
अदलयन्त / अदालयन्त / अदलन्त
మధ్యమ పురుష  ఏకవచనం
अदलयथाः / अदालयथाः / अदलथाः
మధ్యమ పురుష  ద్వివచనం
अदलयेथाम् / अदालयेथाम् / अदलेथाम्
మధ్యమ పురుష  బహువచనం
अदलयध्वम् / अदालयध्वम् / अदलध्वम्
ఉత్తమ పురుష  ఏకవచనం
अदलये / अदालये / अदले
ఉత్తమ పురుష  ద్వివచనం
अदलयावहि / अदालयावहि / अदलावहि
ఉత్తమ పురుష  బహువచనం
अदलयामहि / अदालयामहि / अदलामहि
ప్రథమ పురుష  ఏకవచనం
अदलयत / अदालयत / अदलत
ప్రథమ పురుష  ద్వివచనం
अदलयेताम् / अदालयेताम् / अदलेताम्
ప్రథమ పురుష  బహువచనం
अदलयन्त / अदालयन्त / अदलन्त
మధ్యమ పురుష  ఏకవచనం
अदलयथाः / अदालयथाः / अदलथाः
మధ్యమ పురుష  ద్వివచనం
अदलयेथाम् / अदालयेथाम् / अदलेथाम्
మధ్యమ పురుష  బహువచనం
अदलयध्वम् / अदालयध्वम् / अदलध्वम्
ఉత్తమ పురుష  ఏకవచనం
अदलये / अदालये / अदले
ఉత్తమ పురుష  ద్వివచనం
अदलयावहि / अदालयावहि / अदलावहि
ఉత్తమ పురుష  బహువచనం
अदलयामहि / अदालयामहि / अदलामहि