त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - కర్తరి ప్రయోగం లుట్ లకార పరస్మై పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
त्रन्दिता
क्लेदिता / क्लेत्ता
वदिता
ప్రథమ పురుష  ద్వివచనం
त्रन्दितारौ
क्लेदितारौ / क्लेत्तारौ
वदितारौ
ప్రథమ పురుష  బహువచనం
त्रन्दितारः
क्लेदितारः / क्लेत्तारः
वदितारः
మధ్యమ పురుష  ఏకవచనం
त्रन्दितासि
क्लेदितासि / क्लेत्तासि
वदितासि
మధ్యమ పురుష  ద్వివచనం
त्रन्दितास्थः
क्लेदितास्थः / क्लेत्तास्थः
वदितास्थः
మధ్యమ పురుష  బహువచనం
त्रन्दितास्थ
क्लेदितास्थ / क्लेत्तास्थ
वदितास्थ
ఉత్తమ పురుష  ఏకవచనం
त्रन्दितास्मि
क्लेदितास्मि / क्लेत्तास्मि
वदितास्मि
ఉత్తమ పురుష  ద్వివచనం
त्रन्दितास्वः
क्लेदितास्वः / क्लेत्तास्वः
वदितास्वः
ఉత్తమ పురుష  బహువచనం
त्रन्दितास्मः
क्लेदितास्मः / क्लेत्तास्मः
वदितास्मः
ప్రథమ పురుష  ఏకవచనం
क्लेदिता / क्लेत्ता
ప్రథమ పురుష  ద్వివచనం
क्लेदितारौ / क्लेत्तारौ
ప్రథమ పురుష  బహువచనం
क्लेदितारः / क्लेत्तारः
మధ్యమ పురుష  ఏకవచనం
क्लेदितासि / क्लेत्तासि
మధ్యమ పురుష  ద్వివచనం
त्रन्दितास्थः
क्लेदितास्थः / क्लेत्तास्थः
మధ్యమ పురుష  బహువచనం
त्रन्दितास्थ
क्लेदितास्थ / क्लेत्तास्थ
ఉత్తమ పురుష  ఏకవచనం
त्रन्दितास्मि
क्लेदितास्मि / क्लेत्तास्मि
ఉత్తమ పురుష  ద్వివచనం
त्रन्दितास्वः
क्लेदितास्वः / क्लेत्तास्वः
ఉత్తమ పురుష  బహువచనం
त्रन्दितास्मः
क्लेदितास्मः / क्लेत्तास्मः