त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - కర్తరి ప్రయోగం లట్ లకార పరస్మై పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
त्रन्दति
क्ष्वेदति
तुदति
भिनत्ति
ప్రథమ పురుష  ద్వివచనం
त्रन्दतः
क्ष्वेदतः
तुदतः
भिन्तः / भिन्त्तः
ప్రథమ పురుష  బహువచనం
त्रन्दन्ति
क्ष्वेदन्ति
तुदन्ति
भिन्दन्ति
మధ్యమ పురుష  ఏకవచనం
त्रन्दसि
क्ष्वेदसि
तुदसि
भिनत्सि
మధ్యమ పురుష  ద్వివచనం
त्रन्दथः
क्ष्वेदथः
तुदथः
भिन्थः / भिन्त्थः
మధ్యమ పురుష  బహువచనం
त्रन्दथ
क्ष्वेदथ
तुदथ
भिन्थ / भिन्त्थ
ఉత్తమ పురుష  ఏకవచనం
त्रन्दामि
क्ष्वेदामि
तुदामि
भिनद्मि
ఉత్తమ పురుష  ద్వివచనం
त्रन्दावः
क्ष्वेदावः
तुदावः
भिन्द्वः
ఉత్తమ పురుష  బహువచనం
त्रन्दामः
क्ष्वेदामः
तुदामः
भिन्द्मः
ప్రథమ పురుష  ఏకవచనం
ప్రథమ పురుష  ద్వివచనం
भिन्तः / भिन्त्तः
ప్రథమ పురుష  బహువచనం
तुदन्ति
भिन्दन्ति
మధ్యమ పురుష  ఏకవచనం
మధ్యమ పురుష  ద్వివచనం
भिन्थः / भिन्त्थः
మధ్యమ పురుష  బహువచనం
भिन्थ / भिन्त्थ
ఉత్తమ పురుష  ఏకవచనం
ఉత్తమ పురుష  ద్వివచనం
भिन्द्वः
ఉత్తమ పురుష  బహువచనం
भिन्द्मः