तुद् - तुदँ व्यथने तुदादिः - కర్తరి ప్రయోగం లట్ లకార ఆత్మనే పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
तुदते
भिन्ते / भिन्त्ते
वन्दते
मोदते
ऊर्दते
मेदते
क्रन्दते
ప్రథమ పురుష  ద్వివచనం
तुदेते
भिन्दाते
वन्देते
मोदेते
ऊर्देते
मेदेते
क्रन्देते
ప్రథమ పురుష  బహువచనం
तुदन्ते
भिन्दते
वन्दन्ते
मोदन्ते
ऊर्दन्ते
मेदन्ते
क्रन्दन्ते
మధ్యమ పురుష  ఏకవచనం
तुदसे
भिन्त्से
वन्दसे
मोदसे
ऊर्दसे
मेदसे
क्रन्दसे
మధ్యమ పురుష  ద్వివచనం
तुदेथे
भिन्दाथे
वन्देथे
मोदेथे
ऊर्देथे
मेदेथे
क्रन्देथे
మధ్యమ పురుష  బహువచనం
तुदध्वे
भिन्ध्वे / भिन्द्ध्वे
वन्दध्वे
मोदध्वे
ऊर्दध्वे
मेदध्वे
क्रन्दध्वे
ఉత్తమ పురుష  ఏకవచనం
तुदे
भिन्दे
वन्दे
मोदे
ऊर्दे
मेदे
क्रन्दे
ఉత్తమ పురుష  ద్వివచనం
तुदावहे
भिन्द्वहे
वन्दावहे
मोदावहे
ऊर्दावहे
मेदावहे
क्रन्दावहे
ఉత్తమ పురుష  బహువచనం
तुदामहे
भिन्द्महे
वन्दामहे
मोदामहे
ऊर्दामहे
मेदामहे
क्रन्दामहे
ప్రథమ పురుష  ఏకవచనం
भिन्ते / भिन्त्ते
ప్రథమ పురుష  ద్వివచనం
भिन्दाते
ప్రథమ పురుష  బహువచనం
तुदन्ते
मोदन्ते
మధ్యమ పురుష  ఏకవచనం
भिन्त्से
మధ్యమ పురుష  ద్వివచనం
भिन्दाथे
మధ్యమ పురుష  బహువచనం
तुदध्वे
भिन्ध्वे / भिन्द्ध्वे
मोदध्वे
ఉత్తమ పురుష  ఏకవచనం
ఉత్తమ పురుష  ద్వివచనం
तुदावहे
भिन्द्वहे
मोदावहे
ఉత్తమ పురుష  బహువచనం
तुदामहे
भिन्द्महे
मोदामहे