तुद् - तुदँ व्यथने तुदादिः - కర్తరి ప్రయోగం లఙ్ లకార ఆత్మనే పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
अतुदत
अभिन्त / अभिन्त्त
अवन्दत
अमोदत
और्दत
अमेदत
अक्रन्दत
ప్రథమ పురుష  ద్వివచనం
अतुदेताम्
अभिन्दाताम्
अवन्देताम्
अमोदेताम्
और्देताम्
अमेदेताम्
अक्रन्देताम्
ప్రథమ పురుష  బహువచనం
अतुदन्त
अभिन्दत
अवन्दन्त
अमोदन्त
और्दन्त
अमेदन्त
अक्रन्दन्त
మధ్యమ పురుష  ఏకవచనం
अतुदथाः
अभिन्थाः / अभिन्त्थाः
अवन्दथाः
अमोदथाः
और्दथाः
अमेदथाः
अक्रन्दथाः
మధ్యమ పురుష  ద్వివచనం
अतुदेथाम्
अभिन्दाथाम्
अवन्देथाम्
अमोदेथाम्
और्देथाम्
अमेदेथाम्
अक्रन्देथाम्
మధ్యమ పురుష  బహువచనం
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
अवन्दध्वम्
अमोदध्वम्
और्दध्वम्
अमेदध्वम्
अक्रन्दध्वम्
ఉత్తమ పురుష  ఏకవచనం
अतुदे
अभिन्दि
अवन्दे
अमोदे
और्दे
अमेदे
अक्रन्दे
ఉత్తమ పురుష  ద్వివచనం
अतुदावहि
अभिन्द्वहि
अवन्दावहि
अमोदावहि
और्दावहि
अमेदावहि
अक्रन्दावहि
ఉత్తమ పురుష  బహువచనం
अतुदामहि
अभिन्द्महि
अवन्दामहि
अमोदामहि
और्दामहि
अमेदामहि
अक्रन्दामहि
ప్రథమ పురుష  ఏకవచనం
अभिन्त / अभिन्त्त
ప్రథమ పురుష  ద్వివచనం
अतुदेताम्
अभिन्दाताम्
अमोदेताम्
अमेदेताम्
ప్రథమ పురుష  బహువచనం
अतुदन्त
अमोदन्त
మధ్యమ పురుష  ఏకవచనం
अतुदथाः
अभिन्थाः / अभिन्त्थाः
अमोदथाः
మధ్యమ పురుష  ద్వివచనం
अतुदेथाम्
अभिन्दाथाम्
अमोदेथाम्
अमेदेथाम्
మధ్యమ పురుష  బహువచనం
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
अमोदध्वम्
अमेदध्वम्
ఉత్తమ పురుష  ఏకవచనం
ఉత్తమ పురుష  ద్వివచనం
अतुदावहि
अभिन्द्वहि
अमोदावहि
अमेदावहि
ఉత్తమ పురుష  బహువచనం
अतुदामहि
अभिन्द्महि
अमोदामहि
अमेदामहि