चि - चि भाषार्थः च चुरादिः - కర్తరి ప్రయోగం విధిలిఙ్ లకార పరస్మై పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
ప్రథమ పురుష  ద్వివచనం
चापयेताम् / चाययेताम् / चयेताम्
जयेताम्
चिकियाताम्
क्षिणुयाताम्
ప్రథమ పురుష  బహువచనం
चापयेयुः / चाययेयुः / चयेयुः
जयेयुः
चिकियुः
क्षिणुयुः
మధ్యమ పురుష  ఏకవచనం
चापयेः / चाययेः / चयेः
जयेः
चिकियाः
क्षिणुयाः
మధ్యమ పురుష  ద్వివచనం
चापयेतम् / चाययेतम् / चयेतम्
जयेतम्
चिकियातम्
क्षिणुयातम्
మధ్యమ పురుష  బహువచనం
चापयेत / चाययेत / चयेत
जयेत
चिकियात
क्षिणुयात
ఉత్తమ పురుష  ఏకవచనం
चापयेयम् / चाययेयम् / चयेयम्
जयेयम्
चिकियाम्
क्षिणुयाम्
ఉత్తమ పురుష  ద్వివచనం
चापयेव / चाययेव / चयेव
जयेव
चिकियाव
क्षिणुयाव
ఉత్తమ పురుష  బహువచనం
चापयेम / चाययेम / चयेम
जयेम
चिकियाम
क्षिणुयाम
ప్రథమ పురుష  ఏకవచనం
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
ప్రథమ పురుష  ద్వివచనం
चापयेताम् / चाययेताम् / चयेताम्
जयेताम्
चिकियाताम्
ప్రథమ పురుష  బహువచనం
चापयेयुः / चाययेयुः / चयेयुः
जयेयुः
चिकियुः
మధ్యమ పురుష  ఏకవచనం
चापयेः / चाययेः / चयेः
जयेः
चिकियाः
మధ్యమ పురుష  ద్వివచనం
चापयेतम् / चाययेतम् / चयेतम्
जयेतम्
चिकियातम्
మధ్యమ పురుష  బహువచనం
चापयेत / चाययेत / चयेत
जयेत
चिकियात
ఉత్తమ పురుష  ఏకవచనం
चापयेयम् / चाययेयम् / चयेयम्
जयेयम्
चिकियाम्
ఉత్తమ పురుష  ద్వివచనం
चापयेव / चाययेव / चयेव
जयेव
चिकियाव
ఉత్తమ పురుష  బహువచనం
चापयेम / चाययेम / चयेम
जयेम
चिकियाम