गॄ - गॄ शब्दे क्र्यादिः - కర్తరి ప్రయోగం లుట్ లకార పరస్మై పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
गलीता / गरीता / गलिता / गरिता
तरीता / तरिता
ప్రథమ పురుష  ద్వివచనం
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
तरीतारौ / तरितारौ
ప్రథమ పురుష  బహువచనం
गलीतारः / गरीतारः / गलितारः / गरितारः
तरीतारः / तरितारः
మధ్యమ పురుష  ఏకవచనం
गलीतासि / गरीतासि / गलितासि / गरितासि
तरीतासि / तरितासि
మధ్యమ పురుష  ద్వివచనం
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
तरीतास्थः / तरितास्थः
మధ్యమ పురుష  బహువచనం
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
तरीतास्थ / तरितास्थ
ఉత్తమ పురుష  ఏకవచనం
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
तरीतास्मि / तरितास्मि
ఉత్తమ పురుష  ద్వివచనం
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
तरीतास्वः / तरितास्वः
ఉత్తమ పురుష  బహువచనం
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
तरीतास्मः / तरितास्मः
ప్రథమ పురుష  ఏకవచనం
गलीता / गरीता / गलिता / गरिता
तरीता / तरिता
ప్రథమ పురుష  ద్వివచనం
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
तरीतारौ / तरितारौ
ప్రథమ పురుష  బహువచనం
गलीतारः / गरीतारः / गलितारः / गरितारः
तरीतारः / तरितारः
మధ్యమ పురుష  ఏకవచనం
गलीतासि / गरीतासि / गलितासि / गरितासि
तरीतासि / तरितासि
మధ్యమ పురుష  ద్వివచనం
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
तरीतास्थः / तरितास्थः
మధ్యమ పురుష  బహువచనం
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
तरीतास्थ / तरितास्थ
ఉత్తమ పురుష  ఏకవచనం
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
तरीतास्मि / तरितास्मि
ఉత్తమ పురుష  ద్వివచనం
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
तरीतास्वः / तरितास्वः
ఉత్తమ పురుష  బహువచనం
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
तरीतास्मः / तरितास्मः