कृप् - कृपूँ सामर्थ्ये भ्वादिः - కర్తరి ప్రయోగం ఆశీర్లిఙ్ లకార ఆత్మనే పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
कल्पिषीष्ट / कॢप्सीष्ट
वर्तिषीष्ट
ప్రథమ పురుష  ద్వివచనం
कल्पिषीयास्ताम् / कॢप्सीयास्ताम्
वर्तिषीयास्ताम्
ప్రథమ పురుష  బహువచనం
कल्पिषीरन् / कॢप्सीरन्
वर्तिषीरन्
మధ్యమ పురుష  ఏకవచనం
कल्पिषीष्ठाः / कॢप्सीष्ठाः
वर्तिषीष्ठाः
మధ్యమ పురుష  ద్వివచనం
कल्पिषीयास्थाम् / कॢप्सीयास्थाम्
वर्तिषीयास्थाम्
మధ్యమ పురుష  బహువచనం
कल्पिषीध्वम् / कॢप्सीध्वम्
वर्तिषीध्वम्
ఉత్తమ పురుష  ఏకవచనం
कल्पिषीय / कॢप्सीय
वर्तिषीय
ఉత్తమ పురుష  ద్వివచనం
कल्पिषीवहि / कॢप्सीवहि
वर्तिषीवहि
ఉత్తమ పురుష  బహువచనం
कल्पिषीमहि / कॢप्सीमहि
वर्तिषीमहि
ప్రథమ పురుష  ఏకవచనం
कल्पिषीष्ट / कॢप्सीष्ट
वर्तिषीष्ट
ప్రథమ పురుష  ద్వివచనం
कल्पिषीयास्ताम् / कॢप्सीयास्ताम्
वर्तिषीयास्ताम्
ప్రథమ పురుష  బహువచనం
कल्पिषीरन् / कॢप्सीरन्
वर्तिषीरन्
మధ్యమ పురుష  ఏకవచనం
कल्पिषीष्ठाः / कॢप्सीष्ठाः
वर्तिषीष्ठाः
మధ్యమ పురుష  ద్వివచనం
कल्पिषीयास्थाम् / कॢप्सीयास्थाम्
वर्तिषीयास्थाम्
మధ్యమ పురుష  బహువచనం
कल्पिषीध्वम् / कॢप्सीध्वम्
वर्तिषीध्वम्
ఉత్తమ పురుష  ఏకవచనం
कल्पिषीय / कॢप्सीय
वर्तिषीय
ఉత్తమ పురుష  ద్వివచనం
कल्पिषीवहि / कॢप्सीवहि
वर्तिषीवहि
ఉత్తమ పురుష  బహువచనం
कल्पिषीमहि / कॢप्सीमहि
वर्तिषीमहि