कृ - डुकृञ् करणे तनादिः - కర్తరి ప్రయోగం లఙ్ లకార పరస్మై పద పోలిక


 
ప్రథమ పురుష  ఏకవచనం
अकरोत् / अकरोद्
अहरत् / अहरद्
अदृणोत् / अदृणोद्
अघारयत् / अघारयद्
ప్రథమ పురుష  ద్వివచనం
अकुरुताम्
अहरताम्
अदृणुताम्
अघारयताम्
ప్రథమ పురుష  బహువచనం
अकुर्वन्
अहरन्
अदृण्वन्
अघारयन्
మధ్యమ పురుష  ఏకవచనం
अकरोः
अहरः
अदृणोः
अघारयः
మధ్యమ పురుష  ద్వివచనం
अकुरुतम्
अहरतम्
अदृणुतम्
अघारयतम्
మధ్యమ పురుష  బహువచనం
अकुरुत
अहरत
अदृणुत
अघारयत
ఉత్తమ పురుష  ఏకవచనం
अकरवम्
अहरम्
अदृणवम्
अघारयम्
ఉత్తమ పురుష  ద్వివచనం
अकुर्व
अहराव
अदृण्व / अदृणुव
अघारयाव
ఉత్తమ పురుష  బహువచనం
अकुर्म
अहराम
अदृण्म / अदृणुम
अघारयाम
ప్రథమ పురుష  ఏకవచనం
अकरोत् / अकरोद्
अहरत् / अहरद्
अदृणोत् / अदृणोद्
अघारयत् / अघारयद्
ప్రథమ పురుష  ద్వివచనం
अकुरुताम्
अहरताम्
अदृणुताम्
ప్రథమ పురుష  బహువచనం
अकुर्वन्
अहरन्
अदृण्वन्
మధ్యమ పురుష  ఏకవచనం
अकरोः
మధ్యమ పురుష  ద్వివచనం
अकुरुतम्
अहरतम्
अदृणुतम्
మధ్యమ పురుష  బహువచనం
अकुरुत
ఉత్తమ పురుష  ఏకవచనం
अकरवम्
अहरम्
ఉత్తమ పురుష  ద్వివచనం
अकुर्व
अहराव
अदृण्व / अदृणुव
ఉత్తమ పురుష  బహువచనం
अकुर्म
अहराम
अदृण्म / अदृणुम