मङ्क् - मकिँ - मण्डने भ्वादिः యొక్క వివిధ లకారాల మధ్య పోలిక
ప్రథమ ఏకవచనం
मङ्कते
मङ्क्यते
ममङ्के
ममङ्के
मङ्किता
मङ्किता
मङ्किष्यते
मङ्किष्यते
मङ्कताम्
मङ्क्यताम्
अमङ्कत
अमङ्क्यत
मङ्केत
मङ्क्येत
मङ्किषीष्ट
मङ्किषीष्ट
अमङ्किष्ट
अमङ्कि
अमङ्किष्यत
अमङ्किष्यत
ప్రథమ ద్వివచనం
मङ्केते
मङ्क्येते
ममङ्काते
ममङ्काते
मङ्कितारौ
मङ्कितारौ
मङ्किष्येते
मङ्किष्येते
मङ्केताम्
मङ्क्येताम्
अमङ्केताम्
अमङ्क्येताम्
मङ्केयाताम्
मङ्क्येयाताम्
मङ्किषीयास्ताम्
मङ्किषीयास्ताम्
अमङ्किषाताम्
अमङ्किषाताम्
अमङ्किष्येताम्
अमङ्किष्येताम्
ప్రథమ బహువచనం
मङ्कन्ते
मङ्क्यन्ते
ममङ्किरे
ममङ्किरे
मङ्कितारः
मङ्कितारः
मङ्किष्यन्ते
मङ्किष्यन्ते
मङ्कन्ताम्
मङ्क्यन्ताम्
अमङ्कन्त
अमङ्क्यन्त
मङ्केरन्
मङ्क्येरन्
मङ्किषीरन्
मङ्किषीरन्
अमङ्किषत
अमङ्किषत
अमङ्किष्यन्त
अमङ्किष्यन्त
మధ్యమ ఏకవచనం
मङ्कसे
मङ्क्यसे
ममङ्किषे
ममङ्किषे
मङ्कितासे
मङ्कितासे
मङ्किष्यसे
मङ्किष्यसे
मङ्कस्व
मङ्क्यस्व
अमङ्कथाः
अमङ्क्यथाः
मङ्केथाः
मङ्क्येथाः
मङ्किषीष्ठाः
मङ्किषीष्ठाः
अमङ्किष्ठाः
अमङ्किष्ठाः
अमङ्किष्यथाः
अमङ्किष्यथाः
మధ్యమ ద్వివచనం
मङ्केथे
मङ्क्येथे
ममङ्काथे
ममङ्काथे
मङ्कितासाथे
मङ्कितासाथे
मङ्किष्येथे
मङ्किष्येथे
मङ्केथाम्
मङ्क्येथाम्
अमङ्केथाम्
अमङ्क्येथाम्
मङ्केयाथाम्
मङ्क्येयाथाम्
मङ्किषीयास्थाम्
मङ्किषीयास्थाम्
अमङ्किषाथाम्
अमङ्किषाथाम्
अमङ्किष्येथाम्
अमङ्किष्येथाम्
మధ్యమ బహువచనం
मङ्कध्वे
मङ्क्यध्वे
ममङ्किध्वे
ममङ्किध्वे
मङ्किताध्वे
मङ्किताध्वे
मङ्किष्यध्वे
मङ्किष्यध्वे
मङ्कध्वम्
मङ्क्यध्वम्
अमङ्कध्वम्
अमङ्क्यध्वम्
मङ्केध्वम्
मङ्क्येध्वम्
मङ्किषीध्वम्
मङ्किषीध्वम्
अमङ्किढ्वम्
अमङ्किढ्वम्
अमङ्किष्यध्वम्
अमङ्किष्यध्वम्
ఉత్తమ ఏకవచనం
मङ्के
मङ्क्ये
ममङ्के
ममङ्के
मङ्किताहे
मङ्किताहे
मङ्किष्ये
मङ्किष्ये
मङ्कै
मङ्क्यै
अमङ्के
अमङ्क्ये
मङ्केय
मङ्क्येय
मङ्किषीय
मङ्किषीय
अमङ्किषि
अमङ्किषि
अमङ्किष्ये
अमङ्किष्ये
ఉత్తమ ద్వివచనం
मङ्कावहे
मङ्क्यावहे
ममङ्किवहे
ममङ्किवहे
मङ्कितास्वहे
मङ्कितास्वहे
मङ्किष्यावहे
मङ्किष्यावहे
मङ्कावहै
मङ्क्यावहै
अमङ्कावहि
अमङ्क्यावहि
मङ्केवहि
मङ्क्येवहि
मङ्किषीवहि
मङ्किषीवहि
अमङ्किष्वहि
अमङ्किष्वहि
अमङ्किष्यावहि
अमङ्किष्यावहि
ఉత్తమ బహువచనం
मङ्कामहे
मङ्क्यामहे
ममङ्किमहे
ममङ्किमहे
मङ्कितास्महे
मङ्कितास्महे
मङ्किष्यामहे
मङ्किष्यामहे
मङ्कामहै
मङ्क्यामहै
अमङ्कामहि
अमङ्क्यामहि
मङ्केमहि
मङ्क्येमहि
मङ्किषीमहि
मङ्किषीमहि
अमङ्किष्महि
अमङ्किष्महि
अमङ्किष्यामहि
अमङ्किष्यामहि
ప్రథమ పురుష ఏకవచనం
मङ्कते
मङ्क्यते
ममङ्के
ममङ्के
मङ्किता
मङ्किता
मङ्किष्यते
मङ्किष्यते
मङ्कताम्
मङ्क्यताम्
अमङ्कत
अमङ्क्यत
मङ्केत
मङ्क्येत
मङ्किषीष्ट
मङ्किषीष्ट
अमङ्किष्ट
अमङ्कि
अमङ्किष्यत
अमङ्किष्यत
ప్రథమా ద్వివచనం
मङ्केते
मङ्क्येते
ममङ्काते
ममङ्काते
मङ्कितारौ
मङ्कितारौ
मङ्किष्येते
मङ्किष्येते
मङ्केताम्
मङ्क्येताम्
अमङ्केताम्
अमङ्क्येताम्
मङ्केयाताम्
मङ्क्येयाताम्
मङ्किषीयास्ताम्
मङ्किषीयास्ताम्
अमङ्किषाताम्
अमङ्किषाताम्
अमङ्किष्येताम्
अमङ्किष्येताम्
ప్రథమా బహువచనం
मङ्कन्ते
मङ्क्यन्ते
ममङ्किरे
ममङ्किरे
मङ्कितारः
मङ्कितारः
मङ्किष्यन्ते
मङ्किष्यन्ते
मङ्कन्ताम्
मङ्क्यन्ताम्
अमङ्कन्त
अमङ्क्यन्त
मङ्केरन्
मङ्क्येरन्
मङ्किषीरन्
मङ्किषीरन्
अमङ्किषत
अमङ्किषत
अमङ्किष्यन्त
अमङ्किष्यन्त
మధ్యమ పురుష ఏకవచనం
मङ्कसे
मङ्क्यसे
ममङ्किषे
ममङ्किषे
मङ्कितासे
मङ्कितासे
मङ्किष्यसे
मङ्किष्यसे
मङ्कस्व
मङ्क्यस्व
अमङ्कथाः
अमङ्क्यथाः
मङ्केथाः
मङ्क्येथाः
मङ्किषीष्ठाः
मङ्किषीष्ठाः
अमङ्किष्ठाः
अमङ्किष्ठाः
अमङ्किष्यथाः
अमङ्किष्यथाः
మధ్యమ పురుష ద్వివచనం
मङ्केथे
मङ्क्येथे
ममङ्काथे
ममङ्काथे
मङ्कितासाथे
मङ्कितासाथे
मङ्किष्येथे
मङ्किष्येथे
मङ्केथाम्
मङ्क्येथाम्
अमङ्केथाम्
अमङ्क्येथाम्
मङ्केयाथाम्
मङ्क्येयाथाम्
मङ्किषीयास्थाम्
मङ्किषीयास्थाम्
अमङ्किषाथाम्
अमङ्किषाथाम्
अमङ्किष्येथाम्
अमङ्किष्येथाम्
మధ్యమ పురుష బహువచనం
मङ्कध्वे
मङ्क्यध्वे
ममङ्किध्वे
ममङ्किध्वे
मङ्किताध्वे
मङ्किताध्वे
मङ्किष्यध्वे
मङ्किष्यध्वे
मङ्कध्वम्
मङ्क्यध्वम्
अमङ्कध्वम्
अमङ्क्यध्वम्
मङ्केध्वम्
मङ्क्येध्वम्
मङ्किषीध्वम्
मङ्किषीध्वम्
अमङ्किढ्वम्
अमङ्किढ्वम्
अमङ्किष्यध्वम्
अमङ्किष्यध्वम्
ఉత్తమ పురుష ఏకవచనం
मङ्के
मङ्क्ये
ममङ्के
ममङ्के
मङ्किताहे
मङ्किताहे
मङ्किष्ये
मङ्किष्ये
मङ्कै
मङ्क्यै
अमङ्के
अमङ्क्ये
मङ्केय
मङ्क्येय
मङ्किषीय
मङ्किषीय
अमङ्किषि
अमङ्किषि
अमङ्किष्ये
अमङ्किष्ये
ఉత్తమ పురుష ద్వివచనం
मङ्कावहे
मङ्क्यावहे
ममङ्किवहे
ममङ्किवहे
मङ्कितास्वहे
मङ्कितास्वहे
मङ्किष्यावहे
मङ्किष्यावहे
मङ्कावहै
मङ्क्यावहै
अमङ्कावहि
अमङ्क्यावहि
मङ्केवहि
मङ्क्येवहि
मङ्किषीवहि
मङ्किषीवहि
अमङ्किष्वहि
अमङ्किष्वहि
अमङ्किष्यावहि
अमङ्किष्यावहि
ఉత్తమ పురుష బహువచనం
मङ्कामहे
मङ्क्यामहे
ममङ्किमहे
ममङ्किमहे
मङ्कितास्महे
मङ्कितास्महे
मङ्किष्यामहे
मङ्किष्यामहे
मङ्कामहै
मङ्क्यामहै
अमङ्कामहि
अमङ्क्यामहि
मङ्केमहि
मङ्क्येमहि
मङ्किषीमहि
मङ्किषीमहि
अमङ्किष्महि
अमङ्किष्महि
अमङ्किष्यामहि
अमङ्किष्यामहि