नि + गद् - गदँ - व्यक्तायां वाचि भ्वादिः యొక్క వివిధ లకారాల మధ్య పోలిక
ప్రథమ ఏకవచనం
निगदति
निगद्यते
निजगाद
निजगदे
निगदिता
निगदिता
निगदिष्यति
निगदिष्यते
निगदतात् / निगदताद् / निगदतु
निगद्यताम्
न्यगदत् / न्यगदद्
न्यगद्यत
निगदेत् / निगदेद्
निगद्येत
निगद्यात् / निगद्याद्
निगदिषीष्ट
न्यगादीत् / न्यगादीद् / न्यगदीत् / न्यगदीद्
न्यगादि
न्यगदिष्यत् / न्यगदिष्यद्
न्यगदिष्यत
ప్రథమ ద్వివచనం
निगदतः
निगद्येते
निजगदतुः
निजगदाते
निगदितारौ
निगदितारौ
निगदिष्यतः
निगदिष्येते
निगदताम्
निगद्येताम्
न्यगदताम्
न्यगद्येताम्
निगदेताम्
निगद्येयाताम्
निगद्यास्ताम्
निगदिषीयास्ताम्
न्यगादिष्टाम् / न्यगदिष्टाम्
न्यगदिषाताम्
न्यगदिष्यताम्
न्यगदिष्येताम्
ప్రథమ బహువచనం
निगदन्ति
निगद्यन्ते
निजगदुः
निजगदिरे
निगदितारः
निगदितारः
निगदिष्यन्ति
निगदिष्यन्ते
निगदन्तु
निगद्यन्ताम्
न्यगदन्
न्यगद्यन्त
निगदेयुः
निगद्येरन्
निगद्यासुः
निगदिषीरन्
न्यगादिषुः / न्यगदिषुः
न्यगदिषत
न्यगदिष्यन्
न्यगदिष्यन्त
మధ్యమ ఏకవచనం
निगदसि
निगद्यसे
निजगदिथ
निजगदिषे
निगदितासि
निगदितासे
निगदिष्यसि
निगदिष्यसे
निगदतात् / निगदताद् / निगद
निगद्यस्व
न्यगदः
न्यगद्यथाः
निगदेः
निगद्येथाः
निगद्याः
निगदिषीष्ठाः
न्यगादीः / न्यगदीः
न्यगदिष्ठाः
न्यगदिष्यः
न्यगदिष्यथाः
మధ్యమ ద్వివచనం
निगदथः
निगद्येथे
निजगदथुः
निजगदाथे
निगदितास्थः
निगदितासाथे
निगदिष्यथः
निगदिष्येथे
निगदतम्
निगद्येथाम्
न्यगदतम्
न्यगद्येथाम्
निगदेतम्
निगद्येयाथाम्
निगद्यास्तम्
निगदिषीयास्थाम्
न्यगादिष्टम् / न्यगदिष्टम्
न्यगदिषाथाम्
न्यगदिष्यतम्
न्यगदिष्येथाम्
మధ్యమ బహువచనం
निगदथ
निगद्यध्वे
निजगद
निजगदिध्वे
निगदितास्थ
निगदिताध्वे
निगदिष्यथ
निगदिष्यध्वे
निगदत
निगद्यध्वम्
न्यगदत
न्यगद्यध्वम्
निगदेत
निगद्येध्वम्
निगद्यास्त
निगदिषीध्वम्
न्यगादिष्ट / न्यगदिष्ट
न्यगदिढ्वम्
न्यगदिष्यत
न्यगदिष्यध्वम्
ఉత్తమ ఏకవచనం
निगदामि
निगद्ये
निजगद / निजगाद
निजगदे
निगदितास्मि
निगदिताहे
निगदिष्यामि
निगदिष्ये
निगदानि
निगद्यै
न्यगदम्
न्यगद्ये
निगदेयम्
निगद्येय
निगद्यासम्
निगदिषीय
न्यगादिषम् / न्यगदिषम्
न्यगदिषि
न्यगदिष्यम्
न्यगदिष्ये
ఉత్తమ ద్వివచనం
निगदावः
निगद्यावहे
निजगदिव
निजगदिवहे
निगदितास्वः
निगदितास्वहे
निगदिष्यावः
निगदिष्यावहे
निगदाव
निगद्यावहै
न्यगदाव
न्यगद्यावहि
निगदेव
निगद्येवहि
निगद्यास्व
निगदिषीवहि
न्यगादिष्व / न्यगदिष्व
न्यगदिष्वहि
न्यगदिष्याव
न्यगदिष्यावहि
ఉత్తమ బహువచనం
निगदामः
निगद्यामहे
निजगदिम
निजगदिमहे
निगदितास्मः
निगदितास्महे
निगदिष्यामः
निगदिष्यामहे
निगदाम
निगद्यामहै
न्यगदाम
न्यगद्यामहि
निगदेम
निगद्येमहि
निगद्यास्म
निगदिषीमहि
न्यगादिष्म / न्यगदिष्म
न्यगदिष्महि
न्यगदिष्याम
न्यगदिष्यामहि
ప్రథమ పురుష ఏకవచనం
निगदति
निगद्यते
निजगाद
निजगदे
निगदिता
निगदिता
निगदिष्यति
निगदिष्यते
निगदतात् / निगदताद् / निगदतु
निगद्यताम्
न्यगदत् / न्यगदद्
न्यगद्यत
निगदेत् / निगदेद्
निगद्येत
निगद्यात् / निगद्याद्
निगदिषीष्ट
न्यगादीत् / न्यगादीद् / न्यगदीत् / न्यगदीद्
न्यगादि
न्यगदिष्यत् / न्यगदिष्यद्
न्यगदिष्यत
ప్రథమా ద్వివచనం
निगदतः
निगद्येते
निजगदतुः
निजगदाते
निगदितारौ
निगदितारौ
निगदिष्यतः
निगदिष्येते
निगदताम्
निगद्येताम्
न्यगदताम्
न्यगद्येताम्
निगदेताम्
निगद्येयाताम्
निगद्यास्ताम्
निगदिषीयास्ताम्
न्यगादिष्टाम् / न्यगदिष्टाम्
न्यगदिषाताम्
न्यगदिष्यताम्
न्यगदिष्येताम्
ప్రథమా బహువచనం
निगदन्ति
निगद्यन्ते
निजगदुः
निजगदिरे
निगदितारः
निगदितारः
निगदिष्यन्ति
निगदिष्यन्ते
निगदन्तु
निगद्यन्ताम्
न्यगदन्
न्यगद्यन्त
निगदेयुः
निगद्येरन्
निगद्यासुः
निगदिषीरन्
न्यगादिषुः / न्यगदिषुः
न्यगदिषत
न्यगदिष्यन्
न्यगदिष्यन्त
మధ్యమ పురుష ఏకవచనం
निगदसि
निगद्यसे
निजगदिथ
निजगदिषे
निगदितासि
निगदितासे
निगदिष्यसि
निगदिष्यसे
निगदतात् / निगदताद् / निगद
निगद्यस्व
न्यगदः
न्यगद्यथाः
निगदेः
निगद्येथाः
निगद्याः
निगदिषीष्ठाः
न्यगादीः / न्यगदीः
न्यगदिष्ठाः
न्यगदिष्यः
न्यगदिष्यथाः
మధ్యమ పురుష ద్వివచనం
निगदथः
निगद्येथे
निजगदथुः
निजगदाथे
निगदितास्थः
निगदितासाथे
निगदिष्यथः
निगदिष्येथे
निगदतम्
निगद्येथाम्
न्यगदतम्
न्यगद्येथाम्
निगदेतम्
निगद्येयाथाम्
निगद्यास्तम्
निगदिषीयास्थाम्
न्यगादिष्टम् / न्यगदिष्टम्
न्यगदिषाथाम्
न्यगदिष्यतम्
न्यगदिष्येथाम्
మధ్యమ పురుష బహువచనం
निगदथ
निगद्यध्वे
निजगद
निजगदिध्वे
निगदितास्थ
निगदिताध्वे
निगदिष्यथ
निगदिष्यध्वे
निगदत
निगद्यध्वम्
न्यगदत
न्यगद्यध्वम्
निगदेत
निगद्येध्वम्
निगद्यास्त
निगदिषीध्वम्
न्यगादिष्ट / न्यगदिष्ट
न्यगदिढ्वम्
न्यगदिष्यत
न्यगदिष्यध्वम्
ఉత్తమ పురుష ఏకవచనం
निगदामि
निगद्ये
निजगद / निजगाद
निजगदे
निगदितास्मि
निगदिताहे
निगदिष्यामि
निगदिष्ये
निगदानि
निगद्यै
न्यगदम्
न्यगद्ये
निगदेयम्
निगद्येय
निगद्यासम्
निगदिषीय
न्यगादिषम् / न्यगदिषम्
न्यगदिषि
न्यगदिष्यम्
न्यगदिष्ये
ఉత్తమ పురుష ద్వివచనం
निगदावः
निगद्यावहे
निजगदिव
निजगदिवहे
निगदितास्वः
निगदितास्वहे
निगदिष्यावः
निगदिष्यावहे
निगदाव
निगद्यावहै
न्यगदाव
न्यगद्यावहि
निगदेव
निगद्येवहि
निगद्यास्व
निगदिषीवहि
न्यगादिष्व / न्यगदिष्व
न्यगदिष्वहि
न्यगदिष्याव
न्यगदिष्यावहि
ఉత్తమ పురుష బహువచనం
निगदामः
निगद्यामहे
निजगदिम
निजगदिमहे
निगदितास्मः
निगदितास्महे
निगदिष्यामः
निगदिष्यामहे
निगदाम
निगद्यामहै
न्यगदाम
न्यगद्यामहि
निगदेम
निगद्येमहि
निगद्यास्म
निगदिषीमहि
न्यगादिष्म / न्यगदिष्म
न्यगदिष्महि
न्यगदिष्याम
न्यगदिष्यामहि