सिम శబ్ద రూపాలు - సర్వనామం

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सिमः
सिमौ
सिमे
సంబోధన
सिम
सिमौ
सिमे
ద్వితీయా
सिमम्
सिमौ
सिमान्
తృతీయా
सिमेन
सिमाभ्याम्
सिमैः
చతుర్థీ
सिमस्मै
सिमाभ्याम्
सिमेभ्यः
పంచమీ
सिमस्मात् / सिमस्माद्
सिमाभ्याम्
सिमेभ्यः
షష్ఠీ
सिमस्य
सिमयोः
सिमेषाम्
సప్తమీ
सिमस्मिन्
सिमयोः
सिमेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सिमः
सिमौ
सिमे
సంబోధన
सिम
सिमौ
सिमे
ద్వితీయా
सिमम्
सिमौ
सिमान्
తృతీయా
सिमेन
सिमाभ्याम्
सिमैः
చతుర్థీ
सिमस्मै
सिमाभ्याम्
सिमेभ्यः
పంచమీ
सिमस्मात् / सिमस्माद्
सिमाभ्याम्
सिमेभ्यः
షష్ఠీ
सिमस्य
सिमयोः
सिमेषाम्
సప్తమీ
सिमस्मिन्
सिमयोः
सिमेषु


ఇతరులు