सम శబ్ద రూపాలు - సర్వనామం

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
समम्
समे
समानि
సంబోధన
सम
समे
समानि
ద్వితీయా
समम्
समे
समानि
తృతీయా
समेन
समाभ्याम्
समैः
చతుర్థీ
समस्मै
समाभ्याम्
समेभ्यः
పంచమీ
समस्मात् / समस्माद्
समाभ्याम्
समेभ्यः
షష్ఠీ
समस्य
समयोः
समेषाम्
సప్తమీ
समस्मिन्
समयोः
समेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
समम्
समे
समानि
సంబోధన
सम
समे
समानि
ద్వితీయా
समम्
समे
समानि
తృతీయా
समेन
समाभ्याम्
समैः
చతుర్థీ
समस्मै
समाभ्याम्
समेभ्यः
పంచమీ
समस्मात् / समस्माद्
समाभ्याम्
समेभ्यः
షష్ఠీ
समस्य
समयोः
समेषाम्
సప్తమీ
समस्मिन्
समयोः
समेषु


ఇతరులు