यद् శబ్ద రూపాలు - సర్వనామం

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
यत् / यद्
ये
यानि
ద్వితీయా
यत् / यद्
ये
यानि
తృతీయా
येन
याभ्याम्
यैः
చతుర్థీ
यस्मै
याभ्याम्
येभ्यः
పంచమీ
यस्मात् / यस्माद्
याभ्याम्
येभ्यः
షష్ఠీ
यस्य
ययोः
येषाम्
సప్తమీ
यस्मिन्
ययोः
येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
यत् / यद्
ये
यानि
ద్వితీయా
यत् / यद्
ये
यानि
తృతీయా
येन
याभ्याम्
यैः
చతుర్థీ
यस्मै
याभ्याम्
येभ्यः
పంచమీ
यस्मात् / यस्माद्
याभ्याम्
येभ्यः
షష్ఠీ
यस्य
ययोः
येषाम्
సప్తమీ
यस्मिन्
ययोः
येषु


ఇతరులు