यतर శబ్ద రూపాలు - సర్వనామం

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
यतरत् / यतरद्
यतरे
यतराणि
సంబోధన
यतरत् / यतरद्
यतरे
यतराणि
ద్వితీయా
यतरत् / यतरद्
यतरे
यतराणि
తృతీయా
यतरेण
यतराभ्याम्
यतरैः
చతుర్థీ
यतरस्मै
यतराभ्याम्
यतरेभ्यः
పంచమీ
यतरस्मात् / यतरस्माद्
यतराभ्याम्
यतरेभ्यः
షష్ఠీ
यतरस्य
यतरयोः
यतरेषाम्
సప్తమీ
यतरस्मिन्
यतरयोः
यतरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
यतरत् / यतरद्
यतरे
यतराणि
సంబోధన
यतरत् / यतरद्
यतरे
यतराणि
ద్వితీయా
यतरत् / यतरद्
यतरे
यतराणि
తృతీయా
यतरेण
यतराभ्याम्
यतरैः
చతుర్థీ
यतरस्मै
यतराभ्याम्
यतरेभ्यः
పంచమీ
यतरस्मात् / यतरस्माद्
यतराभ्याम्
यतरेभ्यः
షష్ఠీ
यतरस्य
यतरयोः
यतरेषाम्
సప్తమీ
यतरस्मिन्
यतरयोः
यतरेषु


ఇతరులు