यतम శబ్ద రూపాలు - సర్వనామం
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
यतमः
यतमौ
यतमे
సంబోధన
यतम
यतमौ
यतमे
ద్వితీయా
यतमम्
यतमौ
यतमान्
తృతీయా
यतमेन
यतमाभ्याम्
यतमैः
చతుర్థీ
यतमस्मै
यतमाभ्याम्
यतमेभ्यः
పంచమీ
यतमस्मात् / यतमस्माद्
यतमाभ्याम्
यतमेभ्यः
షష్ఠీ
यतमस्य
यतमयोः
यतमेषाम्
సప్తమీ
यतमस्मिन्
यतमयोः
यतमेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
यतमः
यतमौ
यतमे
సంబోధన
यतम
यतमौ
यतमे
ద్వితీయా
यतमम्
यतमौ
यतमान्
తృతీయా
यतमेन
यतमाभ्याम्
यतमैः
చతుర్థీ
यतमस्मै
यतमाभ्याम्
यतमेभ्यः
పంచమీ
यतमस्मात् / यतमस्माद्
यतमाभ्याम्
यतमेभ्यः
షష్ఠీ
यतमस्य
यतमयोः
यतमेषाम्
సప్తమీ
यतमस्मिन्
यतमयोः
यतमेषु
ఇతరులు