भवत् శబ్ద రూపాలు - సర్వనామం

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
भवान्
भवन्तौ
भवन्तः
సంబోధన
भवन्
भवन्तौ
भवन्तः
ద్వితీయా
भवन्तम्
भवन्तौ
भवतः
తృతీయా
भवता
भवद्भ्याम्
भवद्भिः
చతుర్థీ
भवते
भवद्भ्याम्
भवद्भ्यः
పంచమీ
भवतः
भवद्भ्याम्
भवद्भ्यः
షష్ఠీ
भवतः
भवतोः
भवताम्
సప్తమీ
भवति
भवतोः
भवत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
भवान्
भवन्तौ
भवन्तः
సంబోధన
भवन्
भवन्तौ
भवन्तः
ద్వితీయా
भवन्तम्
भवन्तौ
भवतः
తృతీయా
भवता
भवद्भ्याम्
भवद्भिः
చతుర్థీ
भवते
भवद्भ्याम्
भवद्भ्यः
పంచమీ
भवतः
भवद्भ्याम्
भवद्भ्यः
షష్ఠీ
भवतः
भवतोः
भवताम्
సప్తమీ
भवति
भवतोः
भवत्सु


ఇతరులు