पूर्वा శబ్ద రూపాలు - సర్వనామం

(స్త్రీ లింగం)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पूर्वा
पूर्वे
पूर्वाः
సంబోధన
पूर्वे
पूर्वे
पूर्वाः
ద్వితీయా
पूर्वाम्
पूर्वे
पूर्वाः
తృతీయా
पूर्वया
पूर्वाभ्याम्
पूर्वाभिः
చతుర్థీ
पूर्वस्यै
पूर्वाभ्याम्
पूर्वाभ्यः
పంచమీ
पूर्वस्याः
पूर्वाभ्याम्
पूर्वाभ्यः
షష్ఠీ
पूर्वस्याः
पूर्वयोः
पूर्वासाम्
సప్తమీ
पूर्वस्याम्
पूर्वयोः
पूर्वासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पूर्वा
पूर्वे
पूर्वाः
సంబోధన
पूर्वे
पूर्वे
पूर्वाः
ద్వితీయా
पूर्वाम्
पूर्वे
पूर्वाः
తృతీయా
पूर्वया
पूर्वाभ्याम्
पूर्वाभिः
చతుర్థీ
पूर्वस्यै
पूर्वाभ्याम्
पूर्वाभ्यः
పంచమీ
पूर्वस्याः
पूर्वाभ्याम्
पूर्वाभ्यः
షష్ఠీ
पूर्वस्याः
पूर्वयोः
पूर्वासाम्
సప్తమీ
पूर्वस्याम्
पूर्वयोः
पूर्वासु


ఇతరులు