पर శబ్ద రూపాలు - సర్వనామం
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
परम्
परे
पराणि
సంబోధన
पर
परे
पराणि
ద్వితీయా
परम्
परे
पराणि
తృతీయా
परेण
पराभ्याम्
परैः
చతుర్థీ
परस्मै
पराभ्याम्
परेभ्यः
పంచమీ
परस्मात् / परस्माद्
पराभ्याम्
परेभ्यः
షష్ఠీ
परस्य
परयोः
परेषाम्
సప్తమీ
परस्मिन्
परयोः
परेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
परम्
परे
पराणि
సంబోధన
पर
परे
पराणि
ద్వితీయా
परम्
परे
पराणि
తృతీయా
परेण
पराभ्याम्
परैः
చతుర్థీ
परस्मै
पराभ्याम्
परेभ्यः
పంచమీ
परस्मात् / परस्माद्
पराभ्याम्
परेभ्यः
షష్ఠీ
परस्य
परयोः
परेषाम्
సప్తమీ
परस्मिन्
परयोः
परेषु
ఇతరులు