दक्षिणा శబ్ద రూపాలు - సర్వనామం
(స్త్రీ లింగం)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दक्षिणा
दक्षिणे
दक्षिणाः
సంబోధన
दक्षिणे
दक्षिणे
दक्षिणाः
ద్వితీయా
दक्षिणाम्
दक्षिणे
दक्षिणाः
తృతీయా
दक्षिणया
दक्षिणाभ्याम्
दक्षिणाभिः
చతుర్థీ
दक्षिणस्यै
दक्षिणाभ्याम्
दक्षिणाभ्यः
పంచమీ
दक्षिणस्याः
दक्षिणाभ्याम्
दक्षिणाभ्यः
షష్ఠీ
दक्षिणस्याः
दक्षिणयोः
दक्षिणासाम्
సప్తమీ
दक्षिणस्याम्
दक्षिणयोः
दक्षिणासु
ఏక.
ద్వి.
బహు.
ప్రథమా
दक्षिणा
दक्षिणे
दक्षिणाः
సంబోధన
दक्षिणे
दक्षिणे
दक्षिणाः
ద్వితీయా
दक्षिणाम्
दक्षिणे
दक्षिणाः
తృతీయా
दक्षिणया
दक्षिणाभ्याम्
दक्षिणाभिः
చతుర్థీ
दक्षिणस्यै
दक्षिणाभ्याम्
दक्षिणाभ्यः
పంచమీ
दक्षिणस्याः
दक्षिणाभ्याम्
दक्षिणाभ्यः
షష్ఠీ
दक्षिणस्याः
दक्षिणयोः
दक्षिणासाम्
సప్తమీ
दक्षिणस्याम्
दक्षिणयोः
दक्षिणासु
ఇతరులు