दक्षिण శబ్ద రూపాలు - సర్వనామం

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दक्षिणम्
दक्षिणे
दक्षिणानि
సంబోధన
दक्षिण
दक्षिणे
दक्षिणानि
ద్వితీయా
दक्षिणम्
दक्षिणे
दक्षिणानि
తృతీయా
दक्षिणेन
दक्षिणाभ्याम्
दक्षिणैः
చతుర్థీ
दक्षिणस्मै
दक्षिणाभ्याम्
दक्षिणेभ्यः
పంచమీ
दक्षिणस्मात् / दक्षिणस्माद्
दक्षिणाभ्याम्
दक्षिणेभ्यः
షష్ఠీ
दक्षिणस्य
दक्षिणयोः
दक्षिणेषाम्
సప్తమీ
दक्षिणस्मिन्
दक्षिणयोः
दक्षिणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दक्षिणम्
दक्षिणे
दक्षिणानि
సంబోధన
दक्षिण
दक्षिणे
दक्षिणानि
ద్వితీయా
दक्षिणम्
दक्षिणे
दक्षिणानि
తృతీయా
दक्षिणेन
दक्षिणाभ्याम्
दक्षिणैः
చతుర్థీ
दक्षिणस्मै
दक्षिणाभ्याम्
दक्षिणेभ्यः
పంచమీ
दक्षिणस्मात् / दक्षिणस्माद्
दक्षिणाभ्याम्
दक्षिणेभ्यः
షష్ఠీ
दक्षिणस्य
दक्षिणयोः
दक्षिणेषाम्
సప్తమీ
दक्षिणस्मिन्
दक्षिणयोः
दक्षिणेषु


ఇతరులు